Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 68

  1 [व]
      परतिज्ञाय तु दुःषन्ते परतियाते शकुन्तला
      गर्भं सुषाव वामॊरुः कुमारम अमितौजसम
  2 तरिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम
      रूपौदार्यगुणॊपेतं दौःषन्तिं जनमेजय
  3 जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः
      तस्याथ कारयाम आस वर्धमानस्य धीमतः
  4 दन्तैः शुक्लैः शिखरिभिः सिंहसंहननॊ युवा
      चक्राङ्कित करः शरीमान महामूर्धा महाबलः
      कुमारॊ देवगर्भाभः स तत्राशु वयवर्धत
  5 षड वर्ष एव बालः स कण्वाश्रमपदं परति
      वयाघ्रान सिंहान वराहांश च गजांश च महिषांस तथा
  6 बद्ध्वा वृक्षेषु बलवान आश्रमस्य समन्ततः
      आरॊहन दमयंश चैव करीडंश च परिधावति
  7 ततॊ ऽसय नाम चक्रुस ते कण्वाश्रमनिवासिनः
      अस्त्व अयं सर्वदमनः सर्वं हि दमयत्य अयम
  8 स सर्वदमनॊ नाम कुमारः समपद्यत
      विक्रमेणौजसा चैव बलेन च समन्वितः
  9 तं कुमारम ऋषिर दृष्ट्वा कर्म चास्यातिमानुषम
      समयॊ यौव राज्यायेत्य अब्रवीच च शकुन्तलाम
  10 तस्य तद बलम आज्ञाय कण्वः शिष्यान उवाच ह
     शकुन्तलाम इमां शीघ्रं सहपुत्राम इत आश्रमात
     भर्त्रे परापयताद्यैव सर्वलक्षणपूजिताम
 11 नारीणां चिरवासॊ हि बान्धवेषु न रॊचते
     कीर्तिचारित्रधर्मघ्नस तस्मान नयत माचिरम
 12 तथेत्य उक्त्वा तु ते सर्वे परातिष्ठन्तामितौजसः
     शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम
 13 गृहीत्वामर गर्भाभं पुत्रं कमललॊचनम
     आजगाम ततः शुभ्रा दुःषन्त विदिताद वनात
 14 अभिसृत्य च राजानं विदिता सा परवेशिता
     सह तेनैव पुत्रेण तरुणादित्यवर्चसा
 15 पूजयित्वा यथान्यायम अब्रवीत तं शकुन्तला
     अयं पुत्रस तवया राजन यौव राज्ये ऽभिषिच्यताम
 16 तवया हय अयं सुतॊ राजन मय्य उत्पन्नः सुरॊपमः
     यथा समयम एतस्मिन वर्तस्व पुरुषॊत्तम
 17 यथा समागमे पूर्वं कृतः स समयस तवया
     तं समरस्व महाभाग कण्वाश्रमपदं परति
 18 सॊ ऽथ शरुत्वैव तद वाक्यं तस्या राजा समरन्न अपि
     अब्रवीन न समरामीति कस्य तवं दुष्टतापसि
 19 धर्मकामार्थ संबन्धं न समरामि तवया सह
     गच्छ वा तिष्ठ वा कामं यद वापीच्छसि तत कुरु
 20 सैवम उक्ता वरारॊहा वरीडितेव मनस्विनी
     विसंज्ञेव च दुःखेन तस्थौ सथाणुर इवाचला
 21 संरम्भामर्ष ताम्राक्षी सफुरमाणौष्ठ संपुटा
     कटाक्षैर निर्दहन्तीव तिर्यग राजानम ऐक्षत
 22 आकारं गूहमाना च मन्युनाभिसमीरिता
     तपसा संभृतं तेजॊ धारयाम आस वै तदा
 23 सा मुहूर्तम इव धयात्वा दुःखामर्ष समन्विता
     भर्तारम अभिसंप्रेक्ष्य करुद्धा वचनम अब्रवीत
 24 जानन्न अपि महाराज कस्माद एवं परभाषसे
     न जानामीति निःसङ्गं यथान्यः पराकृतस तथा
 25 अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च
     कल्याण बत साक्षी तवं मात्मानम अवमन्यथाः
 26 यॊ ऽनयथा सन्तम आत्मानम अन्यथा परतिपद्यते
     किं तेन न कृतं पापं चॊरेणात्मापहारिणा
 27 एकॊ ऽहम अस्मीति च मन्यसे तवं; न हृच्छयं वेत्सि मुनिं पुराणम
     यॊ वेदिता कर्मणः पापकस्य; यस्यान्तिके तवं वृजिनं करॊषि
 28 मन्यते पापकं कृत्वा न कश चिद वेत्ति माम इति
     विदन्ति चैनं देवाश च सवश चैवान्तर पूरुषः
 29 आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ हृदयं यमश च
     अहश च रात्रिश च उभे च संध्ये; धर्मश च जानाति नरस्य वृत्तम
 30 यमॊ वैवस्वतस तस्य निर्यातयति दुष्कृतम
     हृदि सथितः कर्म साक्षी कषेत्रज्ञॊ यस्य तुष्यति
 31 न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः
     तं यमः पापकर्माणं निर्यातयति दुष्कृतम
 32 अवमन्यात्मनात्मानम अन्यथा परतिपद्यते
     देवा न तस्य शरेयांसॊ यस्यात्मापि न कारणम
 33 सवयं पराप्तेति माम एवं मावमंस्थाः पतिव्रताम
     अर्घ्यार्हां नार्चयसि मां सवयं भार्याम उपस्थिताम
 34 किमर्थं मां पराकृतवद उपप्रेक्षसि संसदि
     न खल्व अहम इदं शून्ये रौमि किं न शृणॊषि मे
 35 यदि मे याचमानाया वचनं न करिष्यसि
     दुःषन्त शतधा मूर्धा ततस ते ऽदय फलिष्यति
 36 भार्यां पतिः संप्रविश्य स यस्माज जायते पुनः
     जायाया इति जायात्वं पुराणाः कवयॊ विदुः
 37 यद आगमवतः पुंसस तद अपत्यं परजायते
     तत तारयति संतत्या पूर्वप्रेतान पितामहान
 38 पुन नाम्नॊ नरकाद यस्मात पितरं तरायते सुतः
     तस्मात पुत्र इति परॊक्तः सवयम एव सवयम्भुवा
 39 सा भार्या या गृहे दक्षा सा भार्या या परजावती
     सा भार्या या पतिप्राणा सा भार्या या पतिव्रता
 40 अर्धं भार्या मनुष्यस्य भार्या शरेष्ठतमः सखा
     भार्या मूलं तरिवर्गस्य भार्या मित्रं मरिष्यतः
 41 भार्यावन्तः करियावन्तः सभार्या गृहमेधिनः
     भार्यावन्तः परमॊदन्ते भार्यावन्तः शरियान्विताः
 42 सखायः परविविक्तेषु भवन्त्य एताः परियंवदाः
     पितरॊ धर्मकार्येषु भवन्त्य आर्तस्य मातरः
 43 कान्तारेष्व अपि विश्रामॊ नरस्याध्वनिकस्य वै
     यः सदारः स विश्वास्यस तस्माद दाराः परा गतिः
 44 संसरन्तम अपि परेतं विषमेष्व एकपातिनम
     भार्यैवान्वेति भर्तारं सततं या पतिव्रता
 45 परथमं संस्थिता भार्या पतिं परेत्य परतीक्षते
     पूर्वं मृतं च भर्तारं पश्चात साध्व्य अनुगच्छति
 46 एतस्मात कारणाद राजन पाणिग्रहणम इष्यते
     यद आप्नॊति पतिर भार्याम इह लॊके परत्र च
 47 आत्मात्मनैव जनितः पुत्र इत्य उच्यते बुधैः
     तस्माद भार्यां नरः पश्येन मातृवत पुत्र मातरम
 48 भार्यायां जनितं पुत्रम आदर्शे सवम इवाननम
     हलादते जनिता परेष्क्य सवर्गं पराप्येव पुण्यकृत
 49 दह्यमाना मनॊदुःखैर वयाधिभिश चातुरा नराः
     हलादन्ते सवेषु दारेषु घर्मार्ताः सलिलेष्व इव
 50 सुसंरब्धॊ ऽपि रामाणां न बरूयाद अप्रियं बुधः
     रतिं परीतिं च धर्मं च तास्व आयत्तम अवेक्ष्य च
 51 आत्मनॊ जन्मनः कषेत्रं पुण्यं रामाः सनातनम
     ऋषीणाम अपि का शक्तिः सरष्टुं रामाम ऋते परजाः
 52 परिपत्य यदा सूनुर धरणी रेणुगुण्ठितः
     पितुर आश्लिष्यते ऽङगानि किम इवास्त्य अधिकं ततः
 53 स तवं सवयम अनुप्राप्तं साभिलाषम इमं सुतम
     परेक्षमाणं च काक्षेण किमर्थम अवमन्यसे
 54 अण्डानि बिभ्रति सवानि न भिन्दन्ति पिपीलिकाः
     न भरेथाः कथं नु तवं धर्मज्ञः सन सवम आत्मजम
 55 न वाससां न रामाणां नापां सपर्शस तथा सुखः
     शिशॊर आलिङ्ग्यमानस्य सपर्शः सूनॊर यथासुखः
 56 बराह्मणॊ दविपदां शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम
     गुरुर गरीयसां शरेष्ठः पुत्रः सपर्शवतां वरः
 57 सपृशतु तवां समाश्लिष्य पुत्रॊ ऽयं परियदर्शनः
     पुत्र सपर्शात सुखतरः सपर्शॊ लॊके न विद्यते
 58 तरिषु वर्षेषु पूर्णेषु परजाताहम अरिंदम
     इमं कुमारं राजेन्द्र तव शॊकप्रणाशनम
 59 आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव
     इति वाग अन्तरिक्षे मां सूतके ऽभयवदत पुरा
 60 ननु नामाङ्कम आरॊप्य सनेहाद गरामान्तरं गताः
     मूर्ध्नि पुत्रान उपाघ्राय परतिनन्दन्ति मानवः
 61 वेदेष्व अपि वदन्तीमं मन्त्रवादं दविजातयः
     जातकर्मणि पुत्राणां तवापि विदितं तथा
 62 अङ्गाद अङ्गात संभवसि हृदयाद अभिजायसे
     आत्मा वै पुत्र नामासि स जीव शरदः शतम
 63 पॊषॊ हि तवदधीनॊ मे संतानम अपि चाक्षयम
     तस्मात तवं जीव मे वत्स सुसुखी शरदां शतम
 64 तवद अङ्गेभ्यः परसूतॊ ऽयं पुरुषात पुरुषॊ ऽपरः
     सरसीवामल आत्मानं दवितीयं पश्य मे सुतम
 65 यथा हय आहवनीयॊ ऽगनिर गार्पपत्यात परणीयते
     तथा तवत्तः परसूतॊ ऽयं तवम एकः सन दविधाकृतः
 66 मृगापकृष्टेन हि ते मृगयां परिधावता
     अहम आसादिता राजन कुमारी पितुर आश्रमे
 67 उर्वशी पूर्वचित्तिश च सहजन्या च मेनका
     विश्वाची च घृताची च षड एवाप्सरसां वराः
 68 तासां मां मेनका नाम बरह्मयॊनिर वराप्सराः
     दिवः संप्राप्य जगतीं विश्वामित्राद अजीजनत
 69 सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः
     अवकीर्य च मां याता परात्मजम इवासती
 70 किं नु कर्माशुभं पूर्वं कृतवत्य अस्मि जन्मनि
     यद अहं बान्धवैस तयक्ता बाल्ये संप्रति च तवया
 71 कामं तवया परित्यक्ता गमिष्याम्य अहम आश्रमम
     इमं तु बालं संत्यक्तुं नार्हस्य आत्मजम आत्मना
 72 [दुह]
     न पुत्रम अभिजानामि तवयि जातं शकुन्तले
     असत्यवचना नार्यः कस ते शरद्धास्यते वचः
 73 मेनका निरनुक्रॊशा बन्धकी जननी तव
     यया हिमवतः पृष्ठे निर्माल्येव परवेरिता
 74 स चापि निरनुक्रॊशः कषत्रयॊनिः पिता तव
     विश्वामित्रॊ बराह्मणत्वे लुब्धः कामपरायणः
 75 मेनकाप्सरसां शरेष्ठा महर्षीणां च ते पिता
     तयॊर अपत्यं कस्मात तवं पुंश्चलीवाभिधास्यसि
 76 अश्रद्धेयम इदं वाक्यं कथयन्ती न लज्जसे
     विशेषतॊ मत्सकाशे दुष्टतापसि गम्यताम
 77 कव महर्षिः सदैवॊग्रः साप्सरा कव च मेनका
     कव च तवम एवं कृपणा तापसी वेषधारिणी
 78 अतिकायश च पुत्रस ते बालॊ ऽपि बलवान अयम
     कथम अल्पेन कालेन शालस्कन्ध इवॊद्गतः
 79 सुनिकृष्टा च यॊनिस ते पुंश्चली परतिभासि मे
     यदृच्छया कामरागाज जाता मेनकया हय असि
 80 सर्वम एतत परॊक्षं मे यत तवं वदसि तापसि
     नाहं तवाम अभिजानामि यथेष्टं गम्यतां तवया
  1 [v]
      pratijñāya tu duḥṣante pratiyāte śakuntalā
      garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam
  2 triṣu varṣeṣu pūrṇeṣu diptānala samadyutim
      rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya
  3 jātakarmādi saṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ
      tasyātha kārayām āsa vardhamānasya dhīmataḥ
  4 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā
      cakrāṅkita karaḥ śrīmān mahāmūrdhā mahābalaḥ
      kumāro devagarbhābhaḥ sa tatrāśu vyavardhata
  5 ṣaḍ varṣa eva bālaḥ sa kaṇvāśramapadaṃ prati
      vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā
  6 baddhvā vṛkṣeṣu balavān āśramasya samantataḥ
      ārohan damayaṃś caiva krīḍaṃś ca paridhāvati
  7 tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ
      astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam
  8 sa sarvadamano nāma kumāraḥ samapadyata
      vikrameṇaujasā caiva balena ca samanvitaḥ
  9 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam
      samayo yauva rājyāyety abravīc ca śakuntalām
  10 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha
     śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt
     bhartre prāpayatādyaiva sarvalakṣaṇapūjitām
 11 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate
     kīrticāritradharmaghnas tasmān nayata māciram
 12 tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ
     śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam
 13 gṛhītvāmara garbhābhaṃ putraṃ kamalalocanam
     ājagāma tataḥ śubhrā duḥṣanta viditād vanāt
 14 abhisṛtya ca rājānaṃ viditā sā praveśitā
     saha tenaiva putreṇa taruṇādityavarcasā
 15 pūjayitvā yathānyāyam abravīt taṃ śakuntalā
     ayaṃ putras tvayā rājan yauva rājye 'bhiṣicyatām
 16 tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ
     yathā samayam etasmin vartasva puruṣottama
 17 yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā
     taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati
 18 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api
     abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi
 19 dharmakāmārtha saṃbandhaṃ na smarāmi tvayā saha
     gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru
 20 saivam uktā varārohā vrīḍiteva manasvinī
     visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā
 21 saṃrambhāmarṣa tāmrākṣī sphuramāṇauṣṭha saṃpuṭā
     kaṭākṣair nirdahantīva tiryag rājānam aikṣata
 22 ākāraṃ gūhamānā ca manyunābhisamīritā
     tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā
 23 sā muhūrtam iva dhyātvā duḥkhāmarṣa samanvitā
     bhartāram abhisaṃprekṣya kruddhā vacanam abravīt
 24 jānann api mahārāja kasmād evaṃ prabhāṣase
     na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā
 25 atra te hṛdayaṃ veda satyasyaivānṛtasya ca
     kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ
 26 yo 'nyathā santam ātmānam anyathā pratipadyate
     kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
 27 eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam
     yo veditā karmaṇaḥ pāpakasya; yasyāntike tvaṃ vṛjinaṃ karoṣi
 28 manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti
     vidanti cainaṃ devāś ca svaś caivāntara pūruṣaḥ
 29 ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca
     ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam
 30 yamo vaivasvatas tasya niryātayati duṣkṛtam
     hṛdi sthitaḥ karma sākṣī kṣetrajño yasya tuṣyati
 31 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ
     taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam
 32 avamanyātmanātmānam anyathā pratipadyate
     devā na tasya śreyāṃso yasyātmāpi na kāraṇam
 33 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām
     arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām
 34 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi
     na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me
 35 yadi me yācamānāyā vacanaṃ na kariṣyasi
     duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati
 36 bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ
     jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ
 37 yad āgamavataḥ puṃsas tad apatyaṃ prajāyate
     tat tārayati saṃtatyā pūrvapretān pitāmahān
 38 pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ
     tasmāt putra iti proktaḥ svayam eva svayambhuvā
 39 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī
     sā bhāryā yā patiprāṇā sā bhāryā yā pativratā
 40 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā
     bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ
 41 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ
     bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ
 42 sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ
     pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ
 43 kāntāreṣv api viśrāmo narasyādhvanikasya vai
     yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ
 44 saṃsarantam api pretaṃ viṣameṣv ekapātinam
     bhāryaivānveti bhartāraṃ satataṃ yā pativratā
 45 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate
     pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati
 46 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate
     yad āpnoti patir bhāryām iha loke paratra ca
 47 ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ
     tasmād bhāryāṃ naraḥ paśyen mātṛvat putra mātaram
 48 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam
     hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt
 49 dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ
     hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva
 50 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ
     ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca
 51 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam
     ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ
 52 paripatya yadā sūnur dharaṇī reṇuguṇṭhitaḥ
     pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ
 53 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam
     prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase
 54 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ
     na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam
 55 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ
     śiśor āliṅgyamānasya sparśaḥ sūnor yathāsukhaḥ
 56 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām
     gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ
 57 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ
     putra sparśāt sukhataraḥ sparśo loke na vidyate
 58 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama
     imaṃ kumāraṃ rājendra tava śokapraṇāśanam
 59 āhartā vājimedhasya śatasaṃkhyasya paurava
     iti vāg antarikṣe māṃ sūtake 'bhyavadat purā
 60 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ
     mūrdhni putrān upāghrāya pratinandanti mānavaḥ
 61 vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ
     jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā
 62 aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase
     ātmā vai putra nāmāsi sa jīva śaradaḥ śatam
 63 poṣo hi tvadadhīno me saṃtānam api cākṣayam
     tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam
 64 tvad aṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ
     sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam
 65 yathā hy āhavanīyo 'gnir gārpapatyāt praṇīyate
     tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhākṛtaḥ
 66 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā
     aham āsāditā rājan kumārī pitur āśrame
 67 urvaśī pūrvacittiś ca sahajanyā ca menakā
     viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ
 68 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ
     divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat
 69 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ
     avakīrya ca māṃ yātā parātmajam ivāsatī
 70 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani
     yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā
 71 kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam
     imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā
 72 [duh]
     na putram abhijānāmi tvayi jātaṃ śakuntale
     asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ
 73 menakā niranukrośā bandhakī jananī tava
     yayā himavataḥ pṛṣṭhe nirmālyeva praveritā
 74 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava
     viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ
 75 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā
     tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi
 76 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase
     viśeṣato matsakāśe duṣṭatāpasi gamyatām
 77 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā
     kva ca tvam evaṃ kṛpaṇā tāpasī veṣadhāriṇī
 78 atikāyaś ca putras te bālo 'pi balavān ayam
     katham alpena kālena śālaskandha ivodgataḥ
 79 sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me
     yadṛcchayā kāmarāgāj jātā menakayā hy asi
 80 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi
     nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā


Next: Chapter 69