Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 62

  1 [ज]
      तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम
      अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा
  2 इमं तु भूय इच्छामि कुरूणां वंशम आदितः
      कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ
  3 [व]
      पौरवाणां वंशकरॊ दुःषन्तॊ नाम वीर्यवान
      पृथिव्याश चतुरन्ताया गॊप्ता भरतसत्तम
  4 चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः
      समुद्रावरणांश चापि देशान स समितिंजयः
  5 आम्लेच्छाटविकान सर्वान स भुङ्क्ते रिपुमर्दनः
      रत्नाकर समुद्रान्तांश चातुर्वर्ण्यजनावृतान
  6 न वर्णसंकरकरॊ नाकृष्य करकृज जनः
      न पापकृत कश चिद आसीत तस्मिन राजनि शासति
  7 धर्म्यां रतिं सेवमाना धर्मार्थाव अभिपेदिरे
      तदा नरा नरव्याघ्र तस्मिञ जनपदेश्वरे
  8 नासीच चॊरभयं तात न कषुधा भयम अण्व अपि
      नासीद वयाधिभयं चापि तस्मिञ जनपदेश्वरे
  9 सवैर धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः
      तम आश्रित्य महीपालम आसंश चैवाकुतॊ भयाः
  10 कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च
     सर्वरत्नसमृद्धा च मही वसुमती तदा
 11 स चाद्भुतमहावीर्यॊ वज्रसंहननॊ युवा
     उद्यम्य मन्दरं दॊर्भ्यां हरेत सवनकाननम
 12 धनुष्य अथ गदायुद्धे तसरुप्रहरणेषु च
     नागपृष्ठे ऽशवपृष्ठे च बभूव परिनिष्ठितः
 13 बले विष्णुसमश चासीत तेजसा भास्करॊपमः
     अक्षुब्धत्वे ऽरणव समः सहिष्णुत्वे धरा समः
 14 संमतः स महीपालः परसन्नपुरराष्ट्रवान
     भूयॊ धर्मपरैर भावैर विदितं जनम आवसत
  1 [j]
      tvattaḥ śrutam idaṃ brahman devadānavarakṣasām
      aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā
  2 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ
      kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
  3 [v]
      pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān
      pṛthivyāś caturantāyā goptā bharatasattama
  4 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ
      samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ
  5 āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ
      ratnākara samudrāntāṃś cāturvarṇyajanāvṛtān
  6 na varṇasaṃkarakaro nākṛṣya karakṛj janaḥ
      na pāpakṛt kaś cid āsīt tasmin rājani śāsati
  7 dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire
      tadā narā naravyāghra tasmiñ janapadeśvare
  8 nāsīc corabhayaṃ tāta na kṣudhā bhayam aṇv api
      nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare
  9 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ
      tam āśritya mahīpālam āsaṃś caivākuto bhayāḥ
  10 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca
     sarvaratnasamṛddhā ca mahī vasumatī tadā
 11 sa cādbhutamahāvīryo vajrasaṃhanano yuvā
     udyamya mandaraṃ dorbhyāṃ haret savanakānanam
 12 dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca
     nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ
 13 bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ
     akṣubdhatve 'rṇava samaḥ sahiṣṇutve dharā samaḥ
 14 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān
     bhūyo dharmaparair bhāvair viditaṃ janam āvasat


Next: Chapter 63