Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 60

  1 [व]
      बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः
      एकादश सुताः सथाणॊः खयाताः परममानसाः
  2 मृगव्याधश च शर्वश च निरृतिश च महायशाः
      अजैक पाद अहिर बुध्न्यः पिनाकी च परंतपः
  3 दहनॊ ऽथेश्वरश चैव कपाली च महाद्युतिः
      सथाणुर भवश च भगवान रुदा एकादश समृताः
  4 मरीचिर अङ्गिरा अत्रिः पुलस्त्यः पुजहः करतुः
      षड एते बरह्मणः पुत्रा वीर्यवन्तॊ महर्षयः
  5 तरयस तव अङ्गिरसः पुत्रा लॊके सर्वत्र विश्रुताः
      बृहस्पतिर उतथ्यश च संवर्तश च धृतव्रताः
  6 अत्रेस तु बहवः पुत्राः शरूयन्ते मनुजाधिप
      सर्वे वेदविदः सिद्धाः शान्तात्मानॊ महर्षयः
  7 रक्षसास तु पुलस्त्यस्य वानराः किंनरास तथा
      पुलहस्य मृगाः सिंहा वयाघ्राः किंपुरुषास तथा
  8 करतॊः करतुसमाः पुत्राः पतंगसहचारिणः
      विश्रुतास तरिषु लॊकेषु सत्यव्रतपरायणाः
  9 दक्षस तव अजायताङ्गुष्ठाद दक्षिणाद भगवान ऋषिः
      बरह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः
  10 वामाद अजायताङ्गुष्ठाद भार्या तस्य महात्मनः
     तस्यां पञ्चाशतं कन्याः स एवाजनयन मुनिः
 11 ताः सर्वास तव अनवद्याङ्ग्यः कन्याः कमललॊचनाः
     पुत्रिकाः सथापयाम आस नष्टपुत्रः परजापतिः
 12 ददौ स दश धर्माय सप्त विंशतिम इन्दवे
     दिव्येन विधिना राजन कश्यपाय तरयॊदश
 13 नामतॊ धर्मपत्न्यस ताः कीर्त्यमाना निबॊध मे
     कीर्तिर लक्ष्मीर धृतिर मेधा पुष्टिः शरद्धा करिया तथा
 14 बुद्धिर लज्जा मतिश चैव पत्न्यॊ धर्मस्य ता दश
     दवाराण्य एतानि धर्मस्य विहितानि सवयं भुवा
 15 सप्त विंशतिसॊमस्य पत्न्यॊ लॊके परिश्रुताः
     कालस्य नयने युक्ताः सॊमपत्न्यः शुभव्रताः
     सर्वा नक्षत्रयॊगिन्यॊ लॊकयात्रा विधौ सथिताः
 16 पितामहॊ मुनिर देवस तस्य पुत्रः परजापतिः
     तस्याष्टौ वसवः पुत्रास तेषां वक्ष्यामि विस्तरम
 17 धरॊ धरुवश च सॊमश च अहश चैवानिलॊ ऽनलः
     परत्यूषश च परभासश च वसवॊ ऽषटाव इति समृताः
 18 धूम्रायाश च धरः पुत्रॊ बरह्म विद्यॊ धरुवस तथा
     चन्द्रमास तु मनस्विन्याः शवसायाः शवसनस तथा
 19 रतायाश चाप्य अहः पुत्रः शाण्डिल्याश च हुताशनः
     परत्यूषश च परभासश च परभातायाः सुतौ समृतौ
 20 धरस्य पुत्रॊ दरविणॊ हुतहव्यवहस तथा
     धरुवस्य पुत्रॊ भगवान कालॊ लॊकप्रकालनः
 21 सॊमस्य तु सुतॊ वर्चा वर्चस्वी येन जायते
     मनॊहरायाः शिशिरः पराणॊ ऽथ रमणस तथा
 22 अह्नः सुतः समृतॊ जयॊतिः शरमः शान्तस तथा मुनिः
     अग्नेः पुत्रः कुमारस तु शरीमाञ शरवणालयः
 23 तस्य शाखॊ विशाखश च नैगमेशश च पृष्ठजः
     कृत्तिकाभ्युपपत्तेश च कार्त्तिकेय इति समृतः
 24 अनिलस्य शिवा भार्या तस्याः पुत्रः पुरॊजवः
     अविज्ञात गतिश चैव दवौ पुत्राव अनिलस्य तु
 25 परत्यूषस्य विदुः पुत्रम ऋषिं नाम्नाथ देवलम
     दवौ पुत्रौ देवलस्यापि कषमावन्तौ मनीषिणौ
 26 बृहस्पतेस तु भगिनी वरस्त्री बरह्मचारिणी
     यॊगसिद्धा जगत सर्वम असक्तं विचरत्य उत
     परभासस्य तु भार्या सा वसूनाम अष्टमस्य ह
 27 विश्वकर्मा महाभागॊ जज्ञे शिल्पप्रजा पतिः
     कर्ता शिल्पसहस्राणां तरिदशानां च वर्धकिः
 28 भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
     यॊ दिव्यानि विमानानि देवतानां चकार ह
 29 मनुष्याश चॊपजीवन्ति यस्य शिल्पं महात्मनः
     पूजयन्ति च यं नित्यं विश्वकर्माणम अव्ययम
 30 सतनं तु दक्षिणं भित्त्वा बरह्मणॊ नरविग्रहः
     निःसृतॊ भगवान धर्मः सर्वलॊकसुखावहः
 31 तरयस तस्य वराः पुत्राः सर्वभूतमनॊहराः
     शमः कामश च हर्षश च तेजसा लॊकधारिणः
 32 कामस्य तु रतिर भार्या शमस्य पराप्तिर अङ्गना
     नन्दी तु भार्या हर्षस्य यत्र लॊकाः परतिष्ठिताः
 33 मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः
     जज्ञिरे नृपशार्दूल लॊकानां परभवस तु सः
 34 तवाष्ट्री तु सवितुर भार्या वडवा रूपधारिणी
     असूयत महाभागा सान्तरिक्षे ऽशविनाव उभौ
 35 दवादशैवादितेः पुत्राः शक्र मुख्या नराधिप
     तेषाम अवरजॊ विष्णुर यत्र लॊकाः परतिष्ठिताः
 36 तरयस तरिंशत इत्य एते देवास तेषाम अहं तव
     अन्वयं संप्रवक्ष्यामि पक्षैश च कुलतॊ गणान
 37 रुद्राणाम अपरः पक्षः साध्यानां मरुतां तथा
     वसूनां भार्गवं विद्याद विश्वे देवांस तथैव च
 38 वैनतेयस तु गरुडॊ बलवान अरुणस तथा
     बृहस्पतिश च भगवान आदित्येष्व एव गण्यते
 39 अश्विभ्यां गुह्यकान विद्धि सर्वौषध्यस तथा पशून
     एष देवगणॊ राजन कीर्तितस ते ऽनुपूर्वशः
     यं कीर्तयित्वा मनुजः सर्वपापैः परमुच्यते
 40 बरह्मणॊ हृदयं भित्त्वा निःसृतॊ भगवान भृगुः
     भृगॊः पुत्रः कविर विद्वाञ शुक्रः कवि सुतॊ गरहः
 41 तरैलॊक्यप्राणयात्रार्थे वर्षावर्षे भयाभये
     सवयं भुवा नियुक्तः सन भुवनं परिधावति
 42 यॊगाचार्यॊ महाबुद्धिर दैत्यानाम अभवद गुरुः
     सुराणां चापि मेधावी बरह्म चारी यतव्रतः
 43 तस्मिन नियुक्ते विभुना यॊगक्षेमाय भार्गवे
     अन्यम उत्पादयाम आस पुत्रं भृगुर अनिन्दितम
 44 चयवनं दीप्ततपसं धर्मात्मानं मनीषिणम
     यः सरॊषाच चयुतॊ गर्भान मातुर मॊक्षाय भारत
 45 आरुणी तु मनॊः कन्या तस्य पत्नी मनीषिणः
     और्वस तस्यां समभवद ऊरुं भित्त्वा महायशाः
     महातपा महातेजा बाल एव गुणैर युतः
 46 ऋचीकस तस्य पुत्रस तु जमदग्निस ततॊ ऽभवत
     जमदग्नेस तु चत्वार आसन पुत्रा महात्मनः
 47 रामस तेषां जघन्यॊ ऽभूद अजघन्यैर गुणैर युतः
     सर्वशस्त्रास्त्रकुशलः कषत्रियान्तकरॊ वशी
 48 और्वस्यासीत पुत्रशतं जमदग्निपुरॊगमम
     तेषां पुत्रसहस्राणि बभूवुर भृगुविस्तरः
 49 दवौ पुत्रौ बरह्मणस तव अन्यौ ययॊस तिष्ठति लक्षणम
     लॊके धाता विधाता च यौ सथितौ मनुना सह
 50 तयॊर एव सवसा देवी लक्ष्मीः पद्मगृहा शुभा
     तस्यास तु मानसाः पुत्रास तुरगा वयॊम चारिणः
 51 वरुणस्य भार्या जयेष्ठा तु शुक्राद देवी वयजायत
     तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम
 52 परजानाम अन्नकामानाम अन्यॊन्यपरिभक्षणात
     अधर्मस तत्र संजातः सर्वभूतविनाशनः
 53 तस्यापि निरृतिर भार्या नैरृता येन राक्षसाः
     घॊरास तस्यास तरयः पुत्राः पापकर्म रताः सदा
     भयॊ महाभयश चैव मृत्युर भूतान्तकस तथा
 54 काकीं शयेनीं च भासीं च धृतराष्ट्रीं तथा शुकीम
     ताम्रा तु सुषुवे देवी पञ्चैता लॊकविश्रुताः
 55 उलूकान सुषुवे काकी शयेनी शयेनान वयजायत
     भासी भासान अजनयद गृध्रांश चैव जनाधिप
 56 धृतराष्ट्री तु हंसांश च कलहंसांश च सर्वशः
     चक्रवाकांश च भद्रं ते परजज्ञे सा तु भामिनी
 57 शुकी विजज्ञे धर्मज्ञ शुकान एव मनस्विनी
     कल्याण गुणसंपन्ना सर्वलक्षणपूजिता
 58 नव करॊधवशा नारीः परजज्ञे ऽपय आत्मसंभवाः
     मृगीं च मृगमन्दां च हरिं भद्र मनाम अपि
 59 मातङ्गीम अथ शार्दूलीं शवेतां सुरभिम एव च
     सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम
 60 अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज
     ऋक्षाश च मृगमन्दायाः सृमराश चमरा अपि
 61 ततस तव ऐरावतं नागं जज्ञे भद्र मना सुतम
     ऐरावतः सुतस तस्या देव नागॊ महागजः
 62 हर्याश च हरयॊ ऽपत्यं वानराश च तरस्विनः
     गॊलाङ्गूलांश च भद्रं ते हर्याः पुत्रान परचक्षते
 63 परजज्ञे तव अथ शार्दूली सिंहान वयाघ्रांश च भारत
     दवीपिनश च महाभाग सर्वान एव न संशयः
 64 मातङ्ग्यास तव अथ मातङ्गा अपत्यानि नराधिप
     दिशागजं तु शवेताख्यं शवेताजनयद आशुगम
 65 तथा दुहितरौ राजन सुरभिर वै वयजायत
     रॊहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम
     रॊहिण्यां जज्ञिरे गावॊ गन्धर्व्यां वाजिनः सुताः
 66 सुरसाजनयन नागान राजन कद्रूश च पन्नगान
     सप्त पिण्ड फलान वृक्षान अनलापि वयजायत
     अनलायाः शुकी पुत्री कद्र्वास तु सुरसा सुता
 67 अरुणस्य भार्या शयेनी तु वीर्यवन्तौ महाबलौ
     संपातिं जनयाम आस तथैव च जटायुषम
     दवौ पुत्रौ विनतायास तु विख्यातौ गरुडारुणौ
 68 इत्य एष सर्वभूतानां महतां मनुजाधिप
     परभवः कीर्तितः सम्यङ मया मतिमतां वर
 69 यं शरुत्वा पुरुषः सम्यक पूतॊ भवति पाप्मनः
     सर्वज्ञतां च लभते गतिम अग्र्यां च विन्दति
  1 [v]
      brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
      ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ
  2 mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
      ajaika pād ahir budhnyaḥ pinākī ca paraṃtapaḥ
  3 dahano 'theśvaraś caiva kapālī ca mahādyutiḥ
      sthāṇur bhavaś ca bhagavān rudā ekādaśa smṛtāḥ
  4 marīcir aṅgirā atriḥ pulastyaḥ pujahaḥ kratuḥ
      ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ
  5 trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ
      bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ
  6 atres tu bahavaḥ putrāḥ śrūyante manujādhipa
      sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ
  7 rakṣasās tu pulastyasya vānarāḥ kiṃnarās tathā
      pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā
  8 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ
      viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ
  9 dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ
      brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ
  10 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ
     tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ
 11 tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ
     putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ
 12 dadau sa daśa dharmāya sapta viṃśatim indave
     divyena vidhinā rājan kaśyapāya trayodaśa
 13 nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me
     kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā
 14 buddhir lajjā matiś caiva patnyo dharmasya tā daśa
     dvārāṇy etāni dharmasya vihitāni svayaṃ bhuvā
 15 sapta viṃśatisomasya patnyo loke pariśrutāḥ
     kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ
     sarvā nakṣatrayoginyo lokayātrā vidhau sthitāḥ
 16 pitāmaho munir devas tasya putraḥ prajāpatiḥ
     tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram
 17 dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ
     pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ
 18 dhūmrāyāś ca dharaḥ putro brahma vidyo dhruvas tathā
     candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā
 19 ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ
     pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau
 20 dharasya putro draviṇo hutahavyavahas tathā
     dhruvasya putro bhagavān kālo lokaprakālanaḥ
 21 somasya tu suto varcā varcasvī yena jāyate
     manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā
 22 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ
     agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ
 23 tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ
     kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ
 24 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ
     avijñāta gatiś caiva dvau putrāv anilasya tu
 25 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam
     dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
 26 bṛhaspates tu bhaginī varastrī brahmacāriṇī
     yogasiddhā jagat sarvam asaktaṃ vicaraty uta
     prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
 27 viśvakarmā mahābhāgo jajñe śilpaprajā patiḥ
     kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ
 28 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
     yo divyāni vimānāni devatānāṃ cakāra ha
 29 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ
     pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam
 30 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ
     niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ
 31 trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ
     śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ
 32 kāmasya tu ratir bhāryā śamasya prāptir aṅganā
     nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ
 33 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ
     jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ
 34 tvāṣṭrī tu savitur bhāryā vaḍavā rūpadhāriṇī
     asūyata mahābhāgā sāntarikṣe 'śvināv ubhau
 35 dvādaśaivāditeḥ putrāḥ śakra mukhyā narādhipa
     teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ
 36 trayas triṃśata ity ete devās teṣām ahaṃ tava
     anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān
 37 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā
     vasūnāṃ bhārgavaṃ vidyād viśve devāṃs tathaiva ca
 38 vainateyas tu garuḍo balavān aruṇas tathā
     bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate
 39 aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn
     eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ
     yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate
 40 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ
     bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavi suto grahaḥ
 41 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye
     svayaṃ bhuvā niyuktaḥ san bhuvanaṃ paridhāvati
 42 yogācāryo mahābuddhir daityānām abhavad guruḥ
     surāṇāṃ cāpi medhāvī brahma cārī yatavrataḥ
 43 tasmin niyukte vibhunā yogakṣemāya bhārgave
     anyam utpādayām āsa putraṃ bhṛgur aninditam
 44 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam
     yaḥ saroṣāc cyuto garbhān mātur mokṣāya bhārata
 45 āruṇī tu manoḥ kanyā tasya patnī manīṣiṇaḥ
     aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ
     mahātapā mahātejā bāla eva guṇair yutaḥ
 46 ṛcīkas tasya putras tu jamadagnis tato 'bhavat
     jamadagnes tu catvāra āsan putrā mahātmanaḥ
 47 rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ
     sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī
 48 aurvasyāsīt putraśataṃ jamadagnipurogamam
     teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ
 49 dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam
     loke dhātā vidhātā ca yau sthitau manunā saha
 50 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā
     tasyās tu mānasāḥ putrās turagā vyoma cāriṇaḥ
 51 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata
     tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm
 52 prajānām annakāmānām anyonyaparibhakṣaṇāt
     adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ
 53 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ
     ghorās tasyās trayaḥ putrāḥ pāpakarma ratāḥ sadā
     bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā
 54 kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm
     tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ
 55 ulūkān suṣuve kākī śyenī śyenān vyajāyata
     bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa
 56 dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
     cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī
 57 śukī vijajñe dharmajña śukān eva manasvinī
     kalyāṇa guṇasaṃpannā sarvalakṣaṇapūjitā
 58 nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ
     mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadra manām api
 59 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca
     sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm
 60 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja
     ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api
 61 tatas tv airāvataṃ nāgaṃ jajñe bhadra manā sutam
     airāvataḥ sutas tasyā deva nāgo mahāgajaḥ
 62 haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ
     golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate
 63 prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata
     dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ
 64 mātaṅgyās tv atha mātaṅgā apatyāni narādhipa
     diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam
 65 tathā duhitarau rājan surabhir vai vyajāyata
     rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm
     rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ
 66 surasājanayan nāgān rājan kadrūś ca pannagān
     sapta piṇḍa phalān vṛkṣān analāpi vyajāyata
     analāyāḥ śukī putrī kadrvās tu surasā sutā
 67 aruṇasya bhāryā śyenī tu vīryavantau mahābalau
     saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam
     dvau putrau vinatāyās tu vikhyātau garuḍāruṇau
 68 ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa
     prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara
 69 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ
     sarvajñatāṃ ca labhate gatim agryāṃ ca vindati


Next: Chapter 61