Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 57

  1 [व]
      राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः
      बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः
  2 स चेदिविषयं रम्यं वसुः पौरवनन्दनः
      इन्द्रॊपदेशाज जग्राह गरहणीयं महीपतिः
  3 तम आश्रमे नयस्तशस्त्रं निवसन्तं तपॊ रतिम
      देवः साक्षात सवयं वज्री समुपायान महीपतिम
  4 इन्द्रत्वम अर्हॊ राजायं तपसेत्य अनुचिन्त्य वै
      तं सान्त्वेन नृपं साक्षात तपसः संन्यवर्तयत
  5 [ईन्द्र]
      न संकीर्येत धर्मॊ ऽयं पृथिव्यां पृथिवीपते
      तं पाहि धर्मॊ हि धृतः कृत्स्नं धारयते जगत
  6 लॊक्यं धर्मं पालय तवं नित्ययुक्तः समाहितः
      धर्मयुक्तस ततॊ लॊकान पुण्यान आप्स्यसि शाश्वतान
  7 दिविष्ठस्य भुविष्ठस तवं सखा भूत्वा मम परियः
      ऊधः पृथिव्या यॊ देशस तम आवस नराधिप
  8 पशव्यश चैव पुण्यश च सुस्थिरॊ धनधान्यवान
      सवारक्ष्यश चैव सौम्यश च भॊग्यैर भूमिगुणैर वृतः
  9 अत्य अन्यान एष देशॊ हि धनरत्नादिभिर युतः
      वसु पूर्णा च वसुधा वस चेदिषु चेदिप
  10 धर्मशीला जनपदाः सुसंतॊषाश च साधवः
     न च मिथ्या परलापॊ ऽतर सवैरेष्व अपि कुतॊ ऽनयथा
 11 न च पित्रा विभज्यन्ते नरा गुरुहिते रताः
     युञ्जते धुरि नॊ गाश च कृशाः संधुक्षयन्ति च
 12 सर्वे वर्णाः सवधर्मस्थाः सदा चेदिषु मानद
     न ते ऽसत्य अविदितं किं चित तरिषु लॊकेषु यद भवेत
 13 देवॊपभॊग्यं दिव्यं च आकाशे सफाटिकं महत
     आकाशगं तवां मद्दत्तं विमानम उपपत्स्यते
 14 तवम एकः सर्वमर्त्येषु विमानवरम आस्थितः
     चरिष्यस्य उपरिस्थॊ वै देवॊ विग्रहवान इव
 15 ददामि ते वैजयन्तीं मालाम अम्लान पङ्कजाम
     धारयिष्यति संग्रामे या तवां शस्त्रैर अविक्षतम
 16 लक्षणं चैतद एवेह भविता ते नराधिप
     इन्द्र मालेति विख्यातं धन्यम अप्रतिमं महत
 17 [व]
     यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः
     इष्टप्रदानम उद्दिश्य शिष्टानां परिपालिनीम
 18 तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस तदा
     परवेशं कारयाम आस गते संवत्सरे तदा
 19 ततः परभृति चाद्यापि यष्ट्याः कषितिप सत्तमैः
     परवेशः करियते राजन यथा तेन परवर्तितः
 20 अपरे दयुस तथा चास्याः करियते उच्छ्रयॊ नृपैः
     अलंकृतायाः पिटकैर गन्धैर माल्यैश च भूषणैः
     माल्यदाम परिक्षिप्ता विधिवत करियते ऽपि च
 21 भगवान पूज्यते चात्र हास्यरूपेण शंकरः
     सवयम एव गृहीतेन वसॊः परीत्या महात्मनः
 22 एतां पूजां महेन्द्रस तु दृष्ट्वा देवकृतां शुभाम
     वसुना राजमुख्येन परीतिमान अब्रवीद विभुः
 23 ये पूजयिष्यन्ति नरा राजानश च महं मम
     कारयिष्यन्ति च मुदा यथा चेदिपतिर नृपः
 24 तेषां शरीर विजयश चैव सराष्ट्राणां भविष्यति
     तथा सफीतॊ जनपदॊ मुदितश च भविष्यति
 25 एवं महात्मना तेन महेन्द्रेण नराधिप
     वसुः परीत्या मघवता महाराजॊ ऽभिसत्कृतः
 26 उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः
     भूमिदानादिभिर दानैर यथा पूता भवन्ति वै
     वरदानमहायज्ञैस तथा शक्रॊत्सवेन ते
 27 संपूजितॊ मघवता वसुश चेदिपतिस तदा
     पालयाम आस धर्मेण चेदिस्थः पृथिवीम इमाम
     इन्द्र परीत्या भूमिपतिश चकारेन्द्र महं वसुः
 28 पुत्राश चास्य महावीर्याः पञ्चासन्न अमितौजसः
     नाना राज्येषु च सुतान स सम्राड अभ्यषेचयत
 29 महारथॊ मगध राड विश्रुतॊ यॊ बृहद्रथः
     परत्यग्रहः कुशाम्बश च यम आहुर मणिवाहनम
     मच छिल्लश च यदुश चैव राजन्यश चापराजितः
 30 एते तस्य सुता राजन राजर्षेर भूरि तेजसः
     नयवेशयन नामभिः सवैस ते देशांश च पुराणि च
     वासवाः पञ्च राजानः पृथग वंशाश च शाश्वताः
 31 वसन्तम इन्द्र परासादे आकाशे सफाटिके च तम
     उपतस्थुर महात्मानं गन्धर्वाप्सरसॊ नृपम
     राजॊपरिचरेत्य एवं नाम तस्याथ विश्रुतम
 32 पुरॊपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः
     अरौत्सीच चेतना युक्तः कामात कॊलाहलः किल
 33 गिरिं कॊलाहलं तं तु पदा वसुर अताडयत
     निश्चक्राम नदी तेन परहार विवरेण सा
 34 तस्यां नद्याम अजनयन मिथुनं पर्वतः सवयम
     तस्माद विमॊक्षणात परीता नदी राज्ञे नयवेदयत
 35 यः पुमान अभवत तत्र तं स राजर्षिसत्तमः
     वसुर वसु परदश चक्रे सेनापतिम अरिंदमम
     चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः
 36 वसॊः पत्नी तु गिरिका कामात काले नयवेदयत
     ऋतुकालम अनुप्राप्तं सनाता पुंसवने शुचिः
 37 तद अहः पितरश चैनम ऊचुर जहि मृगान इति
     तं राजसत्तमं परीतास तदा मतिमतां वरम
 38 स पितॄणां नियॊगं तम अव्यतिक्रम्य पार्थिवः
     चचार मृगयां कामी गिरिकाम एव संस्मरन
     अतीव रूपसंपन्नां साक्षाच छरियम इवापराम
 39 तस्य रेतः परचस्कन्द चरतॊ रुचिरे वने
     सकन्न मात्रं च तद रेतॊ वृक्षपत्रेण भूमिपः
 40 परतिजग्राह मिथ्या मे न सकंदेद रेत इत्य उत
     ऋतुश च तस्या पत्न्या मे न मॊघः सयाद इति परभुः
 41 संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः
     अमॊघत्वं च विज्ञाय रेतसॊ राजसत्तमः
 42 शुक्रप्रस्थापने कालं महिष्याः परसमीक्ष्य सः
     अभिमन्त्र्याथ तच छुक्रम आरात तिष्ठन्तम आशुगम
     सूक्ष्मधर्मार्थतत्त्वज्ञॊ जञात्वा शयेनं ततॊ ऽबरवीत
 43 मत्प्रियार्थम इदं सौम्य शुक्रं मम गृहं नय
     गिरिकायाः परयच्छाशु तस्या हय आर्तवम अद्य वै
 44 गृहीत्वा तत तदा शयेनस तूर्णम उत्पत्य वेगवान
     जवं परमम आस्थाय परदुद्राव विहंगमः
 45 तम अपश्यद अथायान्तं शयेनं शयेनस तथापरः
     अभ्यद्रवच च तं सद्यॊ दृष्ट्वैवामिष शङ्कया
 46 तुण्डयुद्धम अथाकाशे ताव उभौ संप्रचक्रतुः
     युध्यतॊर अपतद रेतस तच चापि यमुनाम्भसि
 47 तत्राद्रिकेति विख्याता बरह्मशापाद वराप्सराः
     मीनभावम अनुप्राप्ता बभूव यमुना चरी
 48 शयेनपादपरिभ्रष्टं तद वीर्यम अथ वासवम
     जग्राह तरसॊपेत्य साद्रिका मत्स्यरूपिणी
 49 कदा चिद अथ मत्सीं तां बबन्धुर मत्स्यजीविनः
     मासे च दशमे पराप्ते तदा भरतसत्तम
     उज्जह्नुर उदरात तस्याः सत्रीपुमांसं च मानुषम
 50 आश्चर्यभूतं मत्वा तद राज्ञस ते परत्यवेदयन
     काये मत्स्या इमौ राजन संभूतौ मानुषाव इति
 51 तयॊः पुमांसं जग्राह राजॊपरिचरस तदा
     स मत्स्यॊ नाम राजासीद धार्मिकः सत्यसंगरः
 52 साप्सरा मुक्तशापा च कषणेन समपद्यत
     पुरॊक्ता या भगवता तिर्यग्यॊनिगता शुभे
     मानुषौ जनयित्वा तवं शापमॊक्षम अवाप्स्यसि
 53 ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना
     संत्यज्य मत्स्यरूपं सा दिव्यं रूपम अवाप्य च
     सिद्धर्षिचारणपथं जगामाथ वराप्सराः
 54 या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी
     राज्ञा दत्ताथ दाशाय इयं तव भवत्व इति
     रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः
 55 सा तु सत्यवती नाम मत्स्यघात्य अभिसंश्रयात
     आसीन मत्स्यसगन्धैव कं चित कालं शुचिस्मिता
 56 शुश्रूषार्थं पितुर नावं तां तु वाहयतीं जले
     तीर्थयात्रां परिक्रामन्न अपश्यद वै पराशरः
 57 अतीव रूपसंपन्नां सिद्धानाम अपि काङ्क्षिताम
     दृष्ट्वैव च स तान धीमांश चकमे चारुदर्शनाम
     विद्वांस तां वासवीं कन्यां कार्यवान मुनिपुंगवः
 58 साब्रवीत पश्य भगवन पारावारे ऋषीन सथितान
     आवयॊर दृश्यतॊर एभिः कथं नु सयां समागमः
 59 एवं तयॊक्तॊ भगवान नीहारम असृजत परभुः
     येन देशः स सर्वस तु तमॊ भूत इवाभवत
 60 दृष्ट्वा सृष्टं तु नीहारं ततस तं परमर्षिणा
     विस्मिता चाब्रवीत कन्या वरीडिता च मनस्विनी
 61 विद्धि मां भगवन कन्यां सदा पितृवशानुगाम
     तवत संयॊगाच च दुष्येत कन्या भावॊ ममानघ
 62 कन्यात्वे दूषिते चापि कथं शक्ष्ये दविजॊत्तम
     गन्तुं गृहं गृहे चाहं धीमन न सथातुम उत्सहे
     एतत संचिन्त्य भगवन विधत्स्व यद अनन्तरम
 63 एवम उक्तवतीं तां तु परीतिमान ऋषिसत्तमः
     उवाच मत्प्रियं कृत्वा कन्यैव तवं भविष्यसि
 64 वृणीष्व च वरं भीरु यं तवम इच्छसि भामिनि
     वृथा हिन परसादॊ मे भूतपूर्वः शुचिस्मिते
 65 एवम उक्ता वरं वव्रे गात्रसौगन्ध्यम उत्तमम
     स चास्यै भगवान परादान मनसः काङ्क्षितं परभुः
 66 ततॊ लब्धवरा परीता सत्रीभावगुणभूषिता
     जगाम सह संसर्गम ऋषिणाद्भुत कर्मणा
 67 तेन गन्धवतीत्य एव नामास्याः परथितं भुवि
     ततॊ यॊजनगन्धेति तस्या नाम परिश्रुतम
 68 पराशरॊ ऽपि भगवाञ जगाम सवं निवेशनम
     इति सत्यवती हृष्टा लब्ध्वा वरम अनुत्तमम
 69 पराशरेण संयुक्ता सद्यॊ गर्भं सुषाव सा
     जज्ञे च यमुना दवीपे पाराशर्यः सवीर्यवान
 70 स मातरम उपस्थाय तपस्य एव मनॊ दधे
     समृतॊ ऽहं दर्शयिष्यामि कृत्येष्व इति च सॊ ऽबरवीत
 71 एवं दवैपायनॊ जज्ञे सत्यवत्यां पराशरात
     दवीपे नयस्तः स यद बालस तस्माद दवैपायनॊ ऽभवत
 72 पादापसारिणं धर्मं विद्वान स तु युगे युगे
     आयुः शक्तिं च मर्त्यानां युगानुगम अवेक्ष्य च
 73 बरह्मणॊ बराह्मणानां च तथानुग्रह काम्यया
     विव्यास वेदान यस्माच च तस्माद वयास इति समृतः
 74 वेदान अध्यापयाम आस महाभारत पञ्चमान
     सुमन्तुं जैमिनिं पैलं शुकं चैव सवम आत्मजम
 75 परभुर वरिष्ठॊ वरदॊ वैशम्पायनम एव च
     संहितास तैः पृथक्त्वेन भारतस्य परकाशिताः
 76 तथा भीष्मः शांतनवॊ गङ्गायाम अमितद्युतिः
     वसु वीर्यात समभवन महावीर्यॊ महायशाः
 77 शूले परॊतः पुराणर्षिर अचॊरश चॊरशङ्कया
     अणी माण्डव्य इति वै विख्यातः सुमहायशाः
 78 स धर्मम आहूय पुरा महर्षिर इदम उक्तवान
     इषीकया मया बाल्याद एका विद्धा शकुन्तिका
 79 तत किल्बिषं समरे धर्मनान्यत पापम अहं समरे
     तन मे सहस्रसमितं कस्मान नेहाजयत तपः
 80 गरीयान बराह्मणवधः सर्वभूतवधाद यतः
     तस्मात तवं किल्बिषाद अस्माच छूद्र यॊनौ जनिष्यसि
 81 तेन शापेन धर्मॊ ऽपि शूद्रयॊनाव अजायत
     विद्वान विदुर रूपेण धार्मी तनुर अकिल्बिषी
 82 संजयॊ मुनिकल्पस तु जज्ञे सूतॊ गवल्गणात
     सूर्याच च कुन्ति कन्यायां जज्ञे कर्णॊ महारथः
     सहजं कवचं विभ्रत कुण्डलॊद्द्यॊतिताननः
 83 अनुग्रहार्थं लॊकानां विष्णुर लॊकनमस्कृतः
     वसुदेवात तु देवक्यां परादुर्भूतॊ महायशाः
 84 अनादि निधनॊ देवः स कर्ता जगतः परभुः
     अव्यक्तम अक्षरं बरह्म परधानं निर्गुणात्मकम
 85 आत्मानम अव्ययं चैव परकृतिं परभवं परम
     पुरुषं विश्वकर्माणं सत्त्वयॊगं धरुवाक्षरम
 86 अनन्तम अचलं देवं हंसं नारायणं परभुम
     धातारम अजरं नित्यं तम आहुः परम अव्ययम
 87 पुरुषः स विभुः कर्ता सर्वभूतपितामहः
     धर्मसंवर्धनार्थाय परजज्ञे ऽनधकवृष्णिषु
 88 अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ
     सात्यकिः कृतवर्मा च नारायणम अनुव्रतौ
     सत्यकाद धृदिकाच चैव जज्ञाते ऽसत्रविशारदौ
 89 भरद्वाजस्य च सकन्नं दरॊण्यां शुक्रम अवर्धत
     महर्षेर उग्रतपसस तस्माद दरॊणॊ वयजायत
 90 गौतमान मिथुनं जज्ञे शरस्तम्बाच छरद्वतः
     अश्वत्थाम्नश च जननी कृपश चैव महाबलः
     अश्वत्थामा ततॊ जज्ञे दरॊणाद अस्त्रभृतां वरः
 91 तथैव धृष्टद्युम्नॊ ऽपि साक्षाद अग्निसमद्युतिः
     वैताने कर्मणि तते पावकात समजायत
     वीरॊ दरॊण विनाशाय धनुषा सह वीर्यवान
 92 तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा
     विभ्राजमाना वपुषा बिभ्रती रूपम उत्तमम
 93 परह्राद शिष्यॊ नग्नजित सुबलश चाभवत ततः
     तस्य परजा धर्महन्त्री जज्ञे देव परकॊपनात
 94 गान्धारराजपुत्रॊ ऽभूच छकुनिः सौबलस तथा
     दुर्यॊधनस्य माता च जज्ञाते ऽरथविदाव उभौ
 95 कृष्णद्वैपायनाज जज्ञे धृतराष्ट्रॊ जनेश्वरः
     कषेत्रे विचित्रवीर्यस्य पाण्डुश चैव महाबलः
 96 पाण्डॊस तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक
     दवयॊः सत्रियॊर गुणज्येष्ठस तेषाम आसीद युधिष्ठिरः
 97 धर्माद युधिष्ठिरॊ जज्ञे मारुतात तु वृकॊदरः
     इन्द्राद धनंजयः शरीमान सर्वशस्त्रभृतां वरः
 98 जज्ञाते रूपसंपन्नाव अश्विभ्यां तु यमाव उभौ
     नकुलः सहदेवश च गुरुशुश्रूषणे रतौ
 99 तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
     दुर्यॊधनप्रभृतयॊ युयुत्सुः करणस तथा
 100 अभिमन्युः सुभद्रायाम अर्जुनाद अभ्यजायत
    सवस्तीयॊ वासुदेवस्य पौत्रः पाण्डॊर महात्मनः
101 पाण्डवेभ्यॊ ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे
    कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः
102 परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात
    अर्जुनाच छरुत कीर्तिस तु शतानीकस तु नाकुलिः
103 तथैव सहदेवाच च शरुतसेनः परतापवान
    हिडिम्बायां च भीमेन वने जज्ञे घटॊत्कचः
104 शिखण्डी दरुपदाज जज्ञे कन्या पुत्रत्वम आगता
    यां यक्षः पुरुषं चक्रे सथूणः परियचिकीर्षया
105 कुरूणां विग्रहे तस्मिन समागच्छन बहून्य अथ
    राज्ञां शतसहस्राणि यॊत्स्यमानानि संयुगे
106 तेषाम अपरिमेयानि नामधेयानि सर्वशः
    न शक्यं परिसंख्यातुं वर्षाणाम अयुतैर अपि
    एते तु कीर्तिता मुख्या यैर आख्यानम इदं ततम
  1 [v]
      rājoparicaro nāma dharmanityo mahīpatiḥ
      babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
  2 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
      indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ
  3 tam āśrame nyastaśastraṃ nivasantaṃ tapo ratim
      devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
  4 indratvam arho rājāyaṃ tapasety anucintya vai
      taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
  5 [īndra]
      na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
      taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
  6 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
      dharmayuktas tato lokān puṇyān āpsyasi śāśvatān
  7 diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
      ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa
  8 paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān
      svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair vṛtaḥ
  9 aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ
      vasu pūrṇā ca vasudhā vasa cediṣu cedipa
  10 dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ
     na ca mithyā pralāpo 'tra svaireṣv api kuto 'nyathā
 11 na ca pitrā vibhajyante narā guruhite ratāḥ
     yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca
 12 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
     na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
 13 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat
     ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate
 14 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
     cariṣyasy uparistho vai devo vigrahavān iva
 15 dadāmi te vaijayantīṃ mālām amlāna paṅkajām
     dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam
 16 lakṣaṇaṃ caitad eveha bhavitā te narādhipa
     indra māleti vikhyātaṃ dhanyam apratimaṃ mahat
 17 [v]
     yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
     iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm
 18 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā
     praveśaṃ kārayām āsa gate saṃvatsare tadā
 19 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipa sattamaiḥ
     praveśaḥ kriyate rājan yathā tena pravartitaḥ
 20 apare dyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
     alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ
     mālyadāma parikṣiptā vidhivat kriyate 'pi ca
 21 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ
     svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
 22 etāṃ pūjāṃ mahendras tu dṛṣṭvā devakṛtāṃ śubhām
     vasunā rājamukhyena prītimān abravīd vibhuḥ
 23 ye pūjayiṣyanti narā rājānaś ca mahaṃ mama
     kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
 24 teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati
     tathā sphīto janapado muditaś ca bhaviṣyati
 25 evaṃ mahātmanā tena mahendreṇa narādhipa
     vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
 26 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ
     bhūmidānādibhir dānair yathā pūtā bhavanti vai
     varadānamahāyajñais tathā śakrotsavena te
 27 saṃpūjito maghavatā vasuś cedipatis tadā
     pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
     indra prītyā bhūmipatiś cakārendra mahaṃ vasuḥ
 28 putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
     nānā rājyeṣu ca sutān sa samrāḍ abhyaṣecayat
 29 mahāratho magadha rāḍ viśruto yo bṛhadrathaḥ
     pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam
     mac chillaś ca yaduś caiva rājanyaś cāparājitaḥ
 30 ete tasya sutā rājan rājarṣer bhūri tejasaḥ
     nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca
     vāsavāḥ pañca rājānaḥ pṛthag vaṃśāś ca śāśvatāḥ
 31 vasantam indra prāsāde ākāśe sphāṭike ca tam
     upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
     rājoparicarety evaṃ nāma tasyātha viśrutam
 32 puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ
     arautsīc cetanā yuktaḥ kāmāt kolāhalaḥ kila
 33 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
     niścakrāma nadī tena prahāra vivareṇa sā
 34 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
     tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
 35 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
     vasur vasu pradaś cakre senāpatim ariṃdamam
     cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
 36 vasoḥ patnī tu girikā kāmāt kāle nyavedayat
     ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ
 37 tad ahaḥ pitaraś cainam ūcur jahi mṛgān iti
     taṃ rājasattamaṃ prītās tadā matimatāṃ varam
 38 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
     cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
     atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
 39 tasya retaḥ pracaskanda carato rucire vane
     skanna mātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
 40 pratijagrāha mithyā me na skaṃded reta ity uta
     ṛtuś ca tasyā patnyā me na moghaḥ syād iti prabhuḥ
 41 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
     amoghatvaṃ ca vijñāya retaso rājasattamaḥ
 42 śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
     abhimantryātha tac chukram ārāt tiṣṭhantam āśugam
     sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt
 43 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya
     girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai
 44 gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān
     javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
 45 tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ
     abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣa śaṅkayā
 46 tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ
     yudhyator apatad retas tac cāpi yamunāmbhasi
 47 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ
     mīnabhāvam anuprāptā babhūva yamunā carī
 48 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
     jagrāha tarasopetya sādrikā matsyarūpiṇī
 49 kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
     māse ca daśame prāpte tadā bharatasattama
     ujjahnur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
 50 āścaryabhūtaṃ matvā tad rājñas te pratyavedayan
     kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
 51 tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
     sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
 52 sāpsarā muktaśāpā ca kṣaṇena samapadyata
     puroktā yā bhagavatā tiryagyonigatā śubhe
     mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi
 53 tataḥ sā janayitvā tau viśastā matsyaghātinā
     saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
     siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
 54 yā kanyā duhitā tasyā matsyā matsyasagandhinī
     rājñā dattātha dāśāya iyaṃ tava bhavatv iti
     rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
 55 sā tu satyavatī nāma matsyaghāty abhisaṃśrayāt
     āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā
 56 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
     tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ
 57 atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
     dṛṣṭvaiva ca sa tān dhīmāṃś cakame cārudarśanām
     vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
 58 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān
     āvayor dṛśyator ebhiḥ kathaṃ nu syāṃ samāgamaḥ
 59 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
     yena deśaḥ sa sarvas tu tamo bhūta ivābhavat
 60 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
     vismitā cābravīt kanyā vrīḍitā ca manasvinī
 61 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām
     tvat saṃyogāc ca duṣyeta kanyā bhāvo mamānagha
 62 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama
     gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
     etat saṃcintya bhagavan vidhatsva yad anantaram
 63 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
     uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
 64 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
     vṛthā hina prasādo me bhūtapūrvaḥ śucismite
 65 evam uktā varaṃ vavre gātrasaugandhyam uttamam
     sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
 66 tato labdhavarā prītā strībhāvaguṇabhūṣitā
     jagāma saha saṃsargam ṛṣiṇādbhuta karmaṇā
 67 tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
     tato yojanagandheti tasyā nāma pariśrutam
 68 parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam
     iti satyavatī hṛṣṭā labdhvā varam anuttamam
 69 parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
     jajñe ca yamunā dvīpe pārāśaryaḥ savīryavān
 70 sa mātaram upasthāya tapasy eva mano dadhe
     smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt
 71 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt
     dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
 72 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
     āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca
 73 brahmaṇo brāhmaṇānāṃ ca tathānugraha kāmyayā
     vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
 74 vedān adhyāpayām āsa mahābhārata pañcamān
     sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam
 75 prabhur variṣṭho varado vaiśampāyanam eva ca
     saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ
 76 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ
     vasu vīryāt samabhavan mahāvīryo mahāyaśāḥ
 77 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā
     aṇī māṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ
 78 sa dharmam āhūya purā maharṣir idam uktavān
     iṣīkayā mayā bālyād ekā viddhā śakuntikā
 79 tat kilbiṣaṃ smare dharmanānyat pāpam ahaṃ smare
     tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
 80 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
     tasmāt tvaṃ kilbiṣād asmāc chūdra yonau janiṣyasi
 81 tena śāpena dharmo 'pi śūdrayonāv ajāyata
     vidvān vidura rūpeṇa dhārmī tanur akilbiṣī
 82 saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
     sūryāc ca kunti kanyāyāṃ jajñe karṇo mahārathaḥ
     sahajaṃ kavacaṃ vibhrat kuṇḍaloddyotitānanaḥ
 83 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
     vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ
 84 anādi nidhano devaḥ sa kartā jagataḥ prabhuḥ
     avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
 85 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
     puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
 86 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
     dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
 87 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
     dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
 88 astrajñau tu mahāvīryau sarvaśastraviśāradau
     sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
     satyakād dhṛdikāc caiva jajñāte 'straviśāradau
 89 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata
     maharṣer ugratapasas tasmād droṇo vyajāyata
 90 gautamān mithunaṃ jajñe śarastambāc charadvataḥ
     aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ
     aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
 91 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
     vaitāne karmaṇi tate pāvakāt samajāyata
     vīro droṇa vināśāya dhanuṣā saha vīryavān
 92 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā
     vibhrājamānā vapuṣā bibhratī rūpam uttamam
 93 prahrāda śiṣyo nagnajit subalaś cābhavat tataḥ
     tasya prajā dharmahantrī jajñe deva prakopanāt
 94 gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
     duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
 95 kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ
     kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ
 96 pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
     dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
 97 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
     indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ
 98 jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau
     nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau
 99 tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
     duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
 100 abhimanyuḥ subhadrāyām arjunād abhyajāyata
    svastīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
101 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
    kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ
102 prativindhyo yudhiṣṭhirāt suta somo vṛkodarāt
    arjunāc chruta kīrtis tu śatānīkas tu nākuliḥ
103 tathaiva sahadevāc ca śrutasenaḥ pratāpavān
    hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
104 śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
    yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
105 kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
    rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge
106 teṣām aparimeyāni nāmadheyāni sarvaśaḥ
    na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api
    ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam


Next: Chapter 58