Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 54

  1 [स]
      शरुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम
      अभ्यागच्छद ऋषिर विद्वान कृष्णद्वैपायनस तदा
  2 जनयाम आस यं काली शक्तेः पुत्रात पराशरात
      कन्यैव यमुना दवीपे पाण्डवानां पितामहम
  3 जातमात्रश च यः सद्य इष्ट्या देहम अवीवृधत
      वेदांश चाधिजगे साङ्गान सेतिहासान महायशाः
  4 यं नातितपसा कश चिन न वेदाध्ययनेन च
      न वरतैर नॊपवासैश च न परसूत्या न मन्युना
  5 विव्यासैकं चतुर्धा यॊ वेदं वेद विदां वरः
      परावरज्ञॊ बरह्मर्षिः कविः सत्यव्रतः शुचिः
  6 यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य अजीजनत
      शंतनॊः संततिं तन्वन पुण्यकीर्तिर महायशाः
  7 जनमेजयस्य राजर्षेः स तद यज्ञसदस तदा
      विवेश शिष्यैः सहितॊ वेदवेदाङ्गपारगैः
  8 तत्र राजानम आसीनं ददर्श जनमेजयम
      वृतं सदस्यैर बहुभिर देवैर इव पुरंदरम
  9 तथा मूध्वावसिक्तैश च नानाजनपदेश्वरैः
      ऋत्विग्भिर देवकल्पैश च कुशलैर यज्ञसंस्तरे
  10 जनमेजयस तु राजर्षिर दृष्ट्वा तम ऋषिम आगतम
     सगणॊ ऽबयुद्ययौ तूर्णं परीत्या भरतसत्तमः
 11 काञ्चनं विष्टरं तस्मै सदस्यानुमते परभुः
     आसनं कल्पयाम आस यथा शक्रॊ बृहस्पतेः
 12 तत्रॊपविष्टं वरदं देवर्षिगणपूजितम
     पूजयाम आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा
 13 पाद्यम आचमनीयं च अर्घ्यं गां च विधानतः
     पितामहाय कृष्णाय तद अर्हाय नयवेदयत
 14 परतिगृह्य च तां पूजां पाण्डवाज जनमेजयात
     गां चैव समनुज्ञाय वयासः परीतॊ ऽभवत तदा
 15 तथा संपूजयित्वा तं यत्नेन परपितामहम
     उपॊपविश्य परीतात्मा पर्यपृच्छद अनामयम
 16 भगवान अपि तं दृष्ट्वा कुशलं परतिवेद्य च
     सदस्यैः पूजितः सर्वैः सदस्यान अभ्यपूजयत
 17 ततस तं सत्कृतं सर्वैः सदस्यैर जनमेजयः
     इदं पश्चाद दविजश्रेष्ठं पर्यपृच्छत कृताञ्जलिः
 18 कुरूणां पाण्डवानां च भवान परत्यक्षदर्शिवान
     तेषां चरितम इच्छामि कथ्यमानं तवया दविज
 19 कथं समभवद भेदस तेषाम अक्लिष्टकर्मणाम
     तच च युद्धं कथं वृत्तं भूतान्त करणं महत
 20 पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम
     कार्त्स्न्येनैतत समाचक्ष्व भगवन कुशलॊ हय असि
 21 तस्य तद वचनं शरुत्वा कृष्णद्वैपायनस तदा
     शशास शिष्यम आसीनं वैशम्पायनम अन्तिके
 22 कुरूणां पाण्डवानां च यथा भेदॊ ऽभवत पुरा
     तद अस्मै सर्वम आचक्ष्व यन मत्तः शरुतवान असि
 23 गुरॊर वचनम आज्ञाय स तु विप्रर्षभस तदा
     आचचक्षे ततः सर्वम इतिहासं पुरातनम
 24 तस्मै राज्ञे सदस्येभ्यः कषत्रियेभ्यश च सर्वशः
     भेदं राज्यविनाशं च कुरुपाण्डवयॊस तदा
  1 [s]
      śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam
      abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā
  2 janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt
      kanyaiva yamunā dvīpe pāṇḍavānāṃ pitāmaham
  3 jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat
      vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ
  4 yaṃ nātitapasā kaś cin na vedādhyayanena ca
      na vratair nopavāsaiś ca na prasūtyā na manyunā
  5 vivyāsaikaṃ caturdhā yo vedaṃ veda vidāṃ varaḥ
      parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ
  6 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat
      śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ
  7 janamejayasya rājarṣeḥ sa tad yajñasadas tadā
      viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ
  8 tatra rājānam āsīnaṃ dadarśa janamejayam
      vṛtaṃ sadasyair bahubhir devair iva puraṃdaram
  9 tathā mūdhvāvasiktaiś ca nānājanapadeśvaraiḥ
      ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare
  10 janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam
     sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ
 11 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ
     āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ
 12 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam
     pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā
 13 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ
     pitāmahāya kṛṣṇāya tad arhāya nyavedayat
 14 pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt
     gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā
 15 tathā saṃpūjayitvā taṃ yatnena prapitāmaham
     upopaviśya prītātmā paryapṛcchad anāmayam
 16 bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca
     sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat
 17 tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ
     idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ
 18 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān
     teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija
 19 kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām
     tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtānta karaṇaṃ mahat
 20 pitāmahānāṃ sarveṣāṃ daivenāviṣṭa cetasām
     kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi
 21 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā
     śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike
 22 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā
     tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi
 23 guror vacanam ājñāya sa tu viprarṣabhas tadā
     ācacakṣe tataḥ sarvam itihāsaṃ purātanam
 24 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ
     bhedaṃ rājyavināśaṃ ca kurupāṇḍavayos tadā


Next: Chapter 55