Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 53

  1 [स]
      इदम अत्यद्भुतं चान्यद आस्तीकस्यानुशुश्रुमः
      तथा वरैश छन्द्यमाने राज्ञा पारिक्षितेन ह
  2 इन्द्रहस्ताच चयुतॊ नागः ख एव यद अतिष्ठत
      ततश चिन्तापरॊ राजा बभूव जनमेजयः
  3 हूयमाने भृशं दीप्ते विधिवत पावके तदा
      न सम स परापतद वह्नौ तक्षकॊ भयपीडितः
  4 [षौ]
      किं सूत तेषां विप्राणां मन्त्रग्रामॊ मनीषिणाम
      न परत्यभात तदाग्नौ यन न पपात स तक्षकः
  5 [स]
      तम इन्द्रहस्ताद विस्रस्तं विसंज्ञं पन्नगॊत्तमम
      आस्तीकस तिष्ठ तिष्ठेति वाचस तिस्रॊ ऽभयुदैरयत
  6 वितस्थे सॊ ऽनतरिक्षे ऽथ हृदयेन विदूयता
      यथा तिष्ठेत वै कश चिद गॊचक्रस्यान्तरा नरः
  7 ततॊ राजाब्रवीद वाक्यं सदस्यैश चॊदितॊ भृशम
      कामम एतद भवत्व एवं यथास्तीकस्य भाषितम
  8 समाप्यताम इदं कर्म पन्नगाः सन्त्व अनामयाः
      परीयताम अयम आस्तीकः सत्यं सूतवचॊ ऽसतु तत
  9 ततॊ हलहलाशब्दः परीतिजः समवर्तत
      आस्तीकस्य वरे दत्ते तथैवॊपरराम च
  10 स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह
     परीतिमांश चाभवद राजा भारतॊ जनमेजयः
 11 ऋत्विग्भ्यः ससदस्येभ्यॊ ये तत्रासन समागताः
     तेभ्यश च परददौ वित्तं शतशॊ ऽथ सहस्रशः
 12 लॊहिताक्षाय सूताय तथा सथपतये विभुः
     येनॊक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम
 13 निमित्तं बराह्मण इति तस्मै वित्तं ददौ बहु
     ततश चकारावभृथं विधिदृष्ट्तेन कर्मणा
 14 आस्तीकं परेषयाम आस गृहान एव सुसत्कृतम
     राजा परीतमनाः परीतं कृतकृत्यं मनीषिणम
 15 पुनरागमनं कार्यम इति चैनं वचॊ ऽबरवीत
     भविष्यसि सदस्यॊ मे वाजिमेधे महाक्रतौ
 16 तथेत्य उक्त्वा परदुद्राव स चास्तीकॊ मुदा युतः
     कृत्वा सवकार्यम अतुलं तॊषयित्वा च पार्थिवम
 17 स गत्वा परमप्रीतॊ मातरं मातुलं च तम
     अभिगम्यॊपसंगृह्य यथावृत्तं नयवेदयत
 18 एतच छरुत्वा परीयमाणाः समेता; ये तत्रासन पन्नगा वीतमॊहाः
     त आस्तीके वै परीतिमन्तॊ बभूवुर; ऊचुश चैनं वरम इष्टं वृणीष्व
 19 भूयॊ भूयः सर्वशस ते ऽबरुवंस तं; किं ते परियं करवामॊ ऽदय विद्वन
     परीता वयं मॊक्षिताश चैव सर्वे; कामं किं ते करवामॊ ऽदय वत्स
 20 [आ]
     सायंप्रातः सुप्रसन्नात्म रूपा; लॊके विप्रा मानवाश चेतरे ऽपि
     धर्माख्यानं ये वदेयुर ममेदं; तेषां युष्मद्भ्यॊ नैव किं चिद भयं सयात
 21 [स]
     तैश चाप्य उक्तॊ भागिनेयः परसन्नैर; एतत सत्यं कामम एवं चरन्तः
     परीत्या युक्ता ईप्सितं सर्वशस ते; कर्तारः सम परवणा भागिनेय
 22 जरत्कारॊर जरत्कार्वां समुत्पन्नॊ महायशाः
     आस्तीकः सत्यसंधॊ मां पन्नगेभ्यॊ ऽभिरक्षतु
 23 असितं चार्तिमन्तं च सुनीथं चापि यः समरेत
     दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत
 24 [स]
     मॊक्षयित्वा स भुजगान सर्पसत्राद दविजॊत्तमः
     जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान
 25 इत्य आख्यानं मयास्तीकं यथावत कीर्तितं तव
     यत कीर्तयित्वा सर्पेभ्यॊ न भयं विद्यते कव चित
 26 शरुत्वा धर्मिष्ठम आख्यानम आतीकं पुण्यवर्धनम
     आस्तीकस्य कवेर विप्र शरीमच चरितम आदितः
 27 [ष]
     भृगुवंशात परभृत्य एव तवया मे कथितं महत
     आख्यानम अखिलं तात सौते परीतॊ ऽसमि तेन ते
 28 परक्ष्यामि चैव भूयस तवां यथावत सूतनन्दन
     यां कथां वयास संपन्नां तां च भूयः परचक्ष्व मे
 29 तस्मिन परमदुष्प्रापे सर्पसत्रे महात्मनाम
     कर्मान्तरेषु विधिवत सदस्यानां महाकवे
 30 या बभूवुः कथाश चित्रा येष्व अर्थेषु यथातथम
     तवत्त इच्छामहे शरॊतुं सौते तवं वै विचक्षणः
 31 [स]
     कर्मान्तरेष्व अकथयन दविजा वेदाश्रयाः कथाः
     वयासस तव अकथयन नित्यम आख्यानं भारतं महत
 32 [ष]
     महाभारतम आख्यानं पाण्डवानां यशः करम
     जनमेजयेन यत पृष्टः कृष्णद्वैपायनस तदा
 33 शरावयाम आस विधिवत तदा कर्मान्तरेषु सः
     ताम अहं विधिवत पुण्यां शरॊतुम इच्छामि वै कथाम
 34 मनः सागरसंभूतां महर्षेः पुण्यकर्मणः
     कथयस्व सतां शरेष्ठ न हि तृप्यामि सूतज
 35 [स]
     हन्त ते कथयिष्यामि महद आख्यानम उत्तमम
     कृष्णद्वैपायन मतं महाभारतम आदितः
 36 तज जुषस्वॊत्तम मते कथ्यमानं मया दविज
     शंसितुं तन मनॊ हर्षॊ ममापीह परवर्तते
  1 [s]
      idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ
      tathā varaiś chandyamāne rājñā pārikṣitena ha
  2 indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata
      tataś cintāparo rājā babhūva janamejayaḥ
  3 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā
      na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ
  4 [ṣau]
      kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām
      na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ
  5 [s]
      tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam
      āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat
  6 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā
      yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ
  7 tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam
      kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam
  8 samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ
      prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat
  9 tato halahalāśabdaḥ prītijaḥ samavartata
      āstīkasya vare datte tathaivopararāma ca
  10 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha
     prītimāṃś cābhavad rājā bhārato janamejayaḥ
 11 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ
     tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ
 12 lohitākṣāya sūtāya tathā sthapataye vibhuḥ
     yenoktaṃ tatra satrāgre yajñasya vinivartanam
 13 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu
     tataś cakārāvabhṛthaṃ vidhidṛṣṭtena karmaṇā
 14 āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam
     rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam
 15 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt
     bhaviṣyasi sadasyo me vājimedhe mahākratau
 16 tathety uktvā pradudrāva sa cāstīko mudā yutaḥ
     kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam
 17 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam
     abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat
 18 etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
     ta āstīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva
 19 bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
     prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
 20 [ā]
     sāyaṃprātaḥ suprasannātma rūpā; loke viprā mānavāś cetare 'pi
     dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt
 21 [s]
     taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
     prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya
 22 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ
     āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu
 23 asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret
     divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet
 24 [s]
     mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ
     jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān
 25 ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava
     yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit
 26 śrutvā dharmiṣṭham ākhyānam ātīkaṃ puṇyavardhanam
     āstīkasya kaver vipra śrīmac caritam āditaḥ
 27 [ṣ]
     bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat
     ākhyānam akhilaṃ tāta saute prīto 'smi tena te
 28 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana
     yāṃ kathāṃ vyāsa saṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me
 29 tasmin paramaduṣprāpe sarpasatre mahātmanām
     karmāntareṣu vidhivat sadasyānāṃ mahākave
 30 yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham
     tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ
 31 [s]
     karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ
     vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat
 32 [ṣ]
     mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaḥ karam
     janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā
 33 śrāvayām āsa vidhivat tadā karmāntareṣu saḥ
     tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām
 34 manaḥ sāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ
     kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja
 35 [s]
     hanta te kathayiṣyāmi mahad ākhyānam uttamam
     kṛṣṇadvaipāyana mataṃ mahābhāratam āditaḥ
 36 taj juṣasvottama mate kathyamānaṃ mayā dvija
     śaṃsituṃ tan mano harṣo mamāpīha pravartate


Next: Chapter 54