Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 52

  1 [ष]
      ये सर्पाः सर्पसत्रे ऽसमिन पतिता हव्यवाहने
      तेषां नामानि सर्वेषां शरॊतुम इच्छामि सूतज
  2 [स]
      सहस्राणि बहून्य अस्मिन परयुतान्य अर्बुदानि च
      न शक्यं परिसंख्यातुं बहुत्वाद वेदवित्तम
  3 यथा समृतितु नामानि पन्नगानां निबॊध मे
      उच्यमानानि मुख्यानां हुतानां जातवेदसि
  4 वासुकेः कुलजांस तावत परधान्येन निबॊध मे
      नीलरक्तान सितान घॊरान महाकायान विषॊल्बणान
  5 कॊटिकॊ मानसः पूर्णः सहः पौलॊ हलीसकः
      पिच्छिलः कॊणपश चक्रः कॊण वेगः परकालनः
  6 हिरण्यवाहः शरणः कक्षकः कालदन्तकः
      एते वासुकिजा नागाः परविष्टा हव्यवाहनम
  7 तक्षकस्य कुले जातान परवक्ष्यामि निबॊध तान
      पुच्छण्डकॊ मण्डलकः पिण्ड भेत्ता रभेणकः
  8 उच्छिखः सुरसॊ दरङ्गॊ बलहेडॊ विरॊहणः
      शिली शल करॊ मूकः सुकुमारः परवेपनः
  9 मुद्गरः शशरॊमा च सुमना वेगवाहनः
      एते तक्षकजा नागाः परविष्टा हव्यवाहनम
  10 पारावतः पारियात्रः पाण्डरॊ हरिणः कृशः
     विहंगः शरभॊ मॊदः परमॊदः संहताङ्गदः
 11 ऐरावत कुलाद एते परैविष्टा हव्यवाहनम
     कौरव्य कुलजान नागाञ शृणु मे दविजसत्तम
 12 ऐण्डिलः कुण्डलॊ मुण्डॊ वेणि सकन्धः कुमारकः
     बाहुकः शृङ्गवेगश च धूर्तकः पातपातरौ
 13 धृतराष्ट्र कुले जाताञ शृणु नागान यथातथम
     कीर्त्यमानान मया बरह्मन वातवेगान विषॊल्बणान
 14 शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकौ
     पूर्णाङ्गदः पूर्णमुखः परहसः शकुनिर हरिः
 15 आमाहठः कॊमठकः शवसनॊ मानवॊ वटः
     भैरवॊ मुण्डवेदाङ्गः पिशङ्गश चॊद्र पारगः
 16 ऋषभॊ वेगवान नाम पिण्डारक महाहनू
     रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसौ
 17 वराहकॊ वारणकः सुमित्रश चित्रवेदकः
     पराशरस तरुणकॊ मणिस्कन्धस तथारुणिः
 18 इति नागा मया बरह्मन कीर्तिताः कीर्तिवर्धनाः
     परधान्येन बहुत्वात तु न सर्वे परिकीर्तिताः
 19 एतेषां पुत्रपौत्रास तु परसवस्य च संततिः
     न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः
 20 सप्त शीर्षा दविशीर्षाश च पञ्चशीर्षास तथापरे
     कालानलविषा घॊरा हुताः शतसहस्रशः
 21 महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः
     यॊजनायाम विस्तारा दवियॊजनसमायताः
 22 कामरूपाः कामगमा दीप्तानलविषॊल्बणाः
     दग्धास तत्र महासत्रे बरह्मदण्डनिपीडिताः
  1 [ṣ]
      ye sarpāḥ sarpasatre 'smin patitā havyavāhane
      teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja
  2 [s]
      sahasrāṇi bahūny asmin prayutāny arbudāni ca
      na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama
  3 yathā smṛtitu nāmāni pannagānāṃ nibodha me
      ucyamānāni mukhyānāṃ hutānāṃ jātavedasi
  4 vāsukeḥ kulajāṃs tāvat pradhānyena nibodha me
      nīlaraktān sitān ghorān mahākāyān viṣolbaṇān
  5 koṭiko mānasaḥ pūrṇaḥ sahaḥ paulo halīsakaḥ
      picchilaḥ koṇapaś cakraḥ koṇa vegaḥ prakālanaḥ
  6 hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ
      ete vāsukijā nāgāḥ praviṣṭā havyavāhanam
  7 takṣakasya kule jātān pravakṣyāmi nibodha tān
      pucchaṇḍako maṇḍalakaḥ piṇḍa bhettā rabheṇakaḥ
  8 ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ
      śilī śala karo mūkaḥ sukumāraḥ pravepanaḥ
  9 mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ
      ete takṣakajā nāgāḥ praviṣṭā havyavāhanam
  10 pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ
     vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ
 11 airāvata kulād ete praiviṣṭā havyavāhanam
     kauravya kulajān nāgāñ śṛṇu me dvijasattama
 12 aiṇḍilaḥ kuṇḍalo muṇḍo veṇi skandhaḥ kumārakaḥ
     bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau
 13 dhṛtarāṣṭra kule jātāñ śṛṇu nāgān yathātatham
     kīrtyamānān mayā brahman vātavegān viṣolbaṇān
 14 śaṅkukarṇaḥ piṅgalakaḥ kuṭhāra mukhamecakau
     pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ
 15 āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ
     bhairavo muṇḍavedāṅgaḥ piśaṅgaś codra pāragaḥ
 16 ṛṣabho vegavān nāma piṇḍāraka mahāhanū
     raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭa rākṣasau
 17 varāhako vāraṇakaḥ sumitraś citravedakaḥ
     parāśaras taruṇako maṇiskandhas tathāruṇiḥ
 18 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ
     pradhānyena bahutvāt tu na sarve parikīrtitāḥ
 19 eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ
     na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ
 20 sapta śīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare
     kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ
 21 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ
     yojanāyāma vistārā dviyojanasamāyatāḥ
 22 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ
     dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ


Next: Chapter 53