Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 50

  1 [आ]
      सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  2 शक्रस्य यज्ञः शतसंख्य उक्तस; तथापरस तुल्यसंख्यः शतं वै
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  3 यमस्य यज्ञॊ हरि मेधसश च; यथा यज्ञॊ रन्ति देवस्य राज्ञः
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  4 गयस्य यज्ञः शशबिन्दॊश च राज्ञॊ; यज्ञस तथा वैश्रवणस्य राज्ञः
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  5 नृगस्य यज्ञस तव अजमीढस्य चासीद; यथा यज्ञॊ दाशरथेश च राज्ञः
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  6 यज्ञः शरुतॊ नॊ दिवि देव सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  7 कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; सवयं च कर्म परचकार यत्र
      तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः
  8 इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः करतुं यथा
      नैषां जञानं विद्यते जञातुम अद्य; दत्तं येभ्यॊ न परणश्येत कथं चित
  9 ऋत्विक समॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे
      एतस्य शिष्या हि कषितिं चरन्ति; सर्वर्विजः कर्मसु सवेषु दक्षाः
  10 विभावसुश चित्रभानुर महात्मा; हिरण्यरेता विश्वभुक कृष्ण वर्त्मा
     परदक्षिणावर्तशिखः परदीप्तॊ; हव्यं तवेदं हुतभुग वष्टि देवः
 11 नेह तवदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता परजानाम
     धृत्या च ते परीतमनाः सदाहं; तवं वा राजा धर्मराजॊ यमॊ वा
 12 शक्रः साक्षाद वज्रपाणिर यथेह; तराता लॊके ऽसमिंस तवं तथेह परजानाम
     मतस तवं नः पुरुषेन्द्रेह लॊके; न च तवदन्यॊ गृहपतिर अस्ति यज्ञे
 13 खट्वाङ्गनाभाग दिलीप कल्पॊ; ययाति मान्धातृसमप्रभावः
     आदित्यतेजः परतिमानतेजा; भीष्मॊ यथा भराजसि सुव्रतस तवम
 14 वाल्मीकिवत ते निभृतं सुधैर्यं; वसिष्ठवत ते नियतश च कॊपः
     परभुत्वम इन्द्रेण समं मतं मे; दयुतिश च नारायणवद विभाति
 15 यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः
     शरियां निवासॊ ऽसि यथा वसूनां; निधान भूतॊ ऽसि तथा करतूनाम
 16 दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविद अस्त्रविच च
     और्व तरिताभ्याम असि तुल्यतेजा; दुष्प्रेक्षणीयॊ ऽसि भगीरथॊ वा
 17 [स]
     एवं सतुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः
     तेषां दृष्ट्वा भावितानीङ्गितानि; परॊवाच राजा जनमेजयॊ ऽथ
  1 [ā]
      somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  2 śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  3 yamasya yajño hari medhasaś ca; yathā yajño ranti devasya rājñaḥ
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  4 gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  5 nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  6 yajñaḥ śruto no divi deva sūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  7 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
      tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
  8 ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā
      naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit
  9 ṛtvik samo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me
      etasya śiṣyā hi kṣitiṃ caranti; sarvarvijaḥ karmasu sveṣu dakṣāḥ
  10 vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇa vartmā
     pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ
 11 neha tvadanyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām
     dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā
 12 śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām
     matas tvaṃ naḥ puruṣendreha loke; na ca tvadanyo gṛhapatir asti yajñe
 13 khaṭvāṅganābhāga dilīpa kalpo; yayāti māndhātṛsamaprabhāvaḥ
     ādityatejaḥ pratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam
 14 vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ
     prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti
 15 yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ
     śriyāṃ nivāso 'si yathā vasūnāṃ; nidhāna bhūto 'si tathā kratūnām
 16 dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca
     aurva tritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā
 17 [s]
     evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ
     teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha


Next: Chapter 51