Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 46

  1 [मन्त्रिणह]
      ततः स राजा राजेन्द्र सकन्धे तस्य भुजंगमम
      मुनेः कषुत कषाम आसज्य सवपुरं पुनर आययौ
  2 ऋषेस तस्य तु पुत्रॊ ऽभूद गवि जातॊ महायशाः
      शृङ्गी नाम महातेजास तिग्मवीर्यॊ ऽतिकॊपनः
  3 बरह्माणं सॊ ऽभयुपागम्य मुनिः पूजां चकार ह
      अनुज्ञातॊ गतस तत्र शृङ्गी शुश्राव तं तदा
      सख्युः सकाशात पितरं पित्रा ते धर्षितं तथा
  4 मृतं सर्पं समासक्तं पित्रा ते जनमेजय
      वहन्तं कुरुशार्दूल सकन्धेनानपकारिणम
  5 तपस्विनम अतीवाथ तं मुनिप्रवरं नृप
      जितेन्द्रिय विशुद्धं च सथितं कर्मण्य अथाद्भुते
  6 तपसा दयॊतितात्मानं सवेष्व अङ्गेषु यतं तथा
      शुभाचारं शुभकथं सुस्थिरं तम अलॊलुपम
  7 अक्षुद्रम अनसूयं च वृद्धं मौन वरते सथितम
      शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव
  8 शशापाथ स तच छरुत्वा पितरं ते रुषान्वितः
      ऋषेः पुत्रॊ महातेजा बालॊ ऽपि सथविरैर वरः
  9 स कषिप्रम उदकं सपृष्ट्वा रॊषाद इदम उवाच ह
      पितरं ते ऽभिसंधाय तेजसा परज्वलन्न इव
  10 अनागसि गुरौ यॊ मे मृतं सर्पम अवासृजत
     तं नागस तक्षकः करुद्धस तेजसा सादयिष्यति
     सप्तरात्राद इतः पापं पश्य मे तपसॊ बलम
 11 इत्य उक्त्वा परययौ तत्र पिता यत्रास्य सॊ ऽभवत
     दृष्ट्वा च पितरं तस्मै शापं तं परत्यवेदयत
 12 स चापि मुनिशार्दूलः परेषयाम आस ते पितुः
     शप्तॊ ऽसि मम पुत्रेण यत्तॊ भव महीपते
     तक्षकस तवां महाराज तेजसा सादयिष्यति
 13 शरुत्वा तु तद वचॊ घॊरं पिता ते जनमेजय
     यत्तॊ ऽभवत परित्रस्तस तक्षकात पन्नगॊत्तमात
 14 ततस तस्मिंस तु दिवसे सप्तमे समुपस्थिते
     राज्ञः समीपं बरह्मर्षिः काश्यपॊ गन्तुम ऐच्छत
 15 तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस तदा
     तम अब्रवीत पन्नगेन्द्रः काश्यपं तवरितं वरजन
     कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति
 16 [क]
     यत्र राजा कुरुश्रेष्ठः परिक्षिन नाम वै दविजः
     तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै
 17 गच्छाम्य अहं तं तवरितः सद्यः कर्तुम अपज्वरम
     मयाभिपन्नं तं चापि न सर्पॊ धर्षयिष्यति
 18 [त]
     किमर्थं तं मया दष्टं संजीवयितुम इच्छसि
     बरूहि कामम अहं ते ऽदय दद्मि सवं वेश्म गम्यताम
 19 [मन्त्रिणह]
     धनलिप्सुर अहं तत्र यामीत्य उक्तश च तेन सः
     तम उवाच महात्मानं मानयञ शलक्ष्णया गिरा
 20 यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम
     गृहाण मत्त एव तवं संनिवर्तस्व चानघ
 21 स एवम उक्तॊ नागेन काश्यपॊ दविपदां वरः
     लब्ध्वा वित्तं निववृते तक्षकाद यावद ईप्सितम
 22 तस्मिन परतिगते विप्रे छद्मनॊपेत्य तक्षकः
     तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव
 23 परासादस्थं यत्तम अपि दग्धवान विषवह्निना
     ततस तवं पुरुषव्याघ्र विजयायाभिषेचितः
 24 एतद दृष्टं शरुतं चापि यथावन नृपसत्तम
     अस्माभिर निखिलं सर्वं कथितं ते सुदारुणम
 25 शरुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम
     अस्य चर्षेर उत्तङ्कस्य विधत्स्व यद अनन्तरम
 26 [ज]
     एतत तु शरॊतुम इच्छामि अटव्यां निर्जने वने
     संवादं पन्नगेन्द्रस्य काश्यपस्य च यत तदा
 27 केन दृष्टं शरुतं चापि भवतां शरॊत्रम आगतम
     शरुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम
 28 [म]
     शृणु राजन यथास्माकं येनैतत कथितं पुरा
     समागमं दविजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि
 29 तस्मिन वृक्षे नरः कश चिद इन्धनार्थाय पार्थिव
     विचिन्वन पूर्वम आरूढः शुष्कशाखं वनस्पतिम
     अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ
 30 स तु तेनैव वृक्षेण भस्मीभूतॊ ऽभवत तदा
     दविज परभावाद राजेन्द्र जीवितः सवनस्पतिः
 31 तेन गत्वा नृपश्रेष्ठ नगरे ऽसमिन निवेदितम
     यथावृत्तं तु तत सर्वं तक्षकस्य दविजस्य च
 32 एतत ते कथितं राजन यथावृत्तं यथा शरुतम
     शरुत्वा तु नृपशार्दूल परकुरुष्व यथेप्सितम
 33 [स]
     मन्त्रिणां तु वचः शरुत्वा स राजा जनमेजयः
     पर्यतप्यत दुःखार्तः परत्यपिंषत करे करम
 34 निःश्वासम उष्णम असकृद दीर्घं राजीवलॊचनः
     मुमॊचाश्रूणि च तदा नेत्राभ्यां परततं नृपः
     उवाच च महीपालॊ दुःखशॊकसमन्वितः
 35 शरुत्वैतद भवतां वाक्यं पितुर मे सवर्गतिं परति
     निश्चितेयं मम मतिर या वै तां मे निबॊधत
 36 अनन्तरम अहं मन्ये तक्षकाय दुरात्मने
     परतिकर्तव्यम इत्य एव येन मे हिंसितः पिता
 37 ऋषेर हि शृङ्गेर वचनं कृत्वा दग्ध्वा च पार्थिवम
     यदि गच्छेद असौ पापॊ ननु जीवेत पिता मम
 38 परिहीयेत किं तस्य यदि जीवेत स पार्थिवः
     काश्यपस्य परसादेन मन्त्रिणां सुनयेन च
 39 स तु वारितवान मॊहात काश्यपं दविजसत्तमम
     संजिजीवयिषुं पराप्तं राजानम अपराजितम
 40 महान अतिक्रमॊ हय एष तक्षकस्य दुरात्मनः
     दविजस्य यॊ ऽददद दरव्यं मा नृपं जीवयेद इति
 41 उत्तङ्कस्य परियं कुर्वन्न आत्मनश च महत परियम
     भवतां चैव सर्वेषां यास्याम्य अपचितिं पितुः
  1 [mantriṇah]
      tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam
      muneḥ kṣut kṣāma āsajya svapuraṃ punar āyayau
  2 ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ
      śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ
  3 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha
      anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā
      sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā
  4 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya
      vahantaṃ kuruśārdūla skandhenānapakāriṇam
  5 tapasvinam atīvātha taṃ munipravaraṃ nṛpa
      jitendriya viśuddhaṃ ca sthitaṃ karmaṇy athādbhute
  6 tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā
      śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam
  7 akṣudram anasūyaṃ ca vṛddhaṃ mauna vrate sthitam
      śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava
  8 śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ
      ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ
  9 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha
      pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva
  10 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat
     taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati
     saptarātrād itaḥ pāpaṃ paśya me tapaso balam
 11 ity uktvā prayayau tatra pitā yatrāsya so 'bhavat
     dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat
 12 sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ
     śapto 'si mama putreṇa yatto bhava mahīpate
     takṣakas tvāṃ mahārāja tejasā sādayiṣyati
 13 śrutvā tu tad vaco ghoraṃ pitā te janamejaya
     yatto 'bhavat paritrastas takṣakāt pannagottamāt
 14 tatas tasmiṃs tu divase saptame samupasthite
     rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata
 15 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā
     tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan
     kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
 16 [k]
     yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvijaḥ
     takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai
 17 gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram
     mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati
 18 [t]
     kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi
     brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām
 19 [mantriṇah]
     dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ
     tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā
 20 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
     gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha
 21 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ
     labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam
 22 tasmin pratigate vipre chadmanopetya takṣakaḥ
     taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava
 23 prāsādasthaṃ yattam api dagdhavān viṣavahninā
     tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ
 24 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama
     asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam
 25 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam
     asya carṣer uttaṅkasya vidhatsva yad anantaram
 26 [j]
     etat tu śrotum icchāmi aṭavyāṃ nirjane vane
     saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā
 27 kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam
     śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim
 28 [m]
     śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā
     samāgamaṃ dvijendrasya pannagendrasya cādhvani
 29 tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva
     vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim
     abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau
 30 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā
     dvija prabhāvād rājendra jīvitaḥ savanaspatiḥ
 31 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam
     yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca
 32 etat te kathitaṃ rājan yathāvṛttaṃ yathā śrutam
     śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam
 33 [s]
     mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ
     paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
 34 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ
     mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ
     uvāca ca mahīpālo duḥkhaśokasamanvitaḥ
 35 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati
     niściteyaṃ mama matir yā vai tāṃ me nibodhata
 36 anantaram ahaṃ manye takṣakāya durātmane
     pratikartavyam ity eva yena me hiṃsitaḥ pitā
 37 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam
     yadi gacched asau pāpo nanu jīvet pitā mama
 38 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ
     kāśyapasya prasādena mantriṇāṃ sunayena ca
 39 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam
     saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam
 40 mahān atikramo hy eṣa takṣakasya durātmanaḥ
     dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti
 41 uttaṅkasya priyaṃ kurvann ātmanaś ca mahat priyam
     bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ


Next: Chapter 47