Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 38

  1 [षृ]
      यद्य एतत साहसं तात यदि वा दुष्कृतं कृतम
      परियं वाप्य अप्रियं वा ते वाग उक्ता न मृषा मया
  2 नैवान्यथेदं भविता पितर एष बरवीमि ते
      नाहं मृषा परब्रवीमि सवैरेष्व अपि कुतः शपन
  3 [षमीक]
      जानाम्य उग्रप्रभावं तवां पुत्र सत्यगिरं तथा
      नानृतं हय उक्तपूर्वं ते नैतन मिथ्या भविष्यति
  4 पित्रा पुत्रॊ वयःस्थॊ ऽपि सततं वाच्य एव तु
      यथा सयाद गुणसंयुक्तः पराप्नुयाच च महद यशः
  5 किं पुनर बाल एव तवं तपसा भावितः परभॊ
      वर्धते च परभवतां कॊपॊ ऽतीव महात्मनाम
  6 सॊ ऽहं पश्यामि वक्तव्यं तवयि धर्मभृतां वर
      पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम
  7 स तवं शम युतॊ भूत्वा वन्यम आहारम आहरन
      चर करॊधम इमं तयक्त्वा नैवं धर्मं परहास्यसि
  8 करॊधॊ हि धर्मं हरति यतीनां दुःखसंचितम
      ततॊ धर्मविहीनानां गतिर इष्टा न विद्यते
  9 शम एव यतीनां हि कषमिणां सिद्धिकारकः
      कषमावताम अयं लॊकः परश चैव कषमावताम
  10 तस्माच चरेथाः सततं कषमा शीलॊ जितेन्द्रियः
     कषमया पराप्स्यसे लॊकान बरह्मणः समनन्तरान
 11 मया तु शमम आस्थाय यच छक्यं कर्तुम अद्य वै
     तत करिष्ये ऽदय ताताहं परेषयिष्ये नृपाय वै
 12 मम पुत्रेण शप्तॊ ऽसि बालेनाकृत बुद्धिना
     ममेमां धर्षणां तवत्तः परेक्ष्य राजन्न अमर्षिणा
 13 [स]
     एवमादिश्य शिष्यं स परेषयाम आस सुव्रतः
     परिक्षिते नृपतये दयापन्नॊ महातपाः
 14 संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम एव च
     शिष्यं गौर मुखं नाम शीलवन्तं समाहितम
 15 सॊ ऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम
     विवेश भवनं राज्ञः पूर्वं दवाःस्थैर निवेदितः
 16 पूजितश च नरेन्द्रेण दविजॊ गौर मुखस ततः
     आचख्यौ परिविश्रान्तॊ राज्ञे सर्वम अशेषतः
     शमीक वचनं घॊरं यथॊक्तं मन्त्रिसंनिधौ
 17 शमीकॊ नाम राजेन्द्र विषये वर्तते तव
     ऋषिः परमधर्मात्मा दान्तः शान्तॊ महातपाः
 18 तस्य तवया नरव्याघ्र सर्पः पराणैर वियॊजितः
     अवसक्तॊ धनुष्कॊट्या सखन्धे भरतसत्तम
     कषान्तवांस तव तत कर्म पुत्रस तस्य न चक्षमे
 19 तेन शप्तॊ ऽसि राजेन्द्र पितुर अज्ञातम अद्य वै
     तक्षकः सप्तरात्रेण मृत्युस ते वै भविष्यति
 20 तत्र रक्षां कुरुष्वेति पुनः पुनर अथाब्रवीत
     तद अन्यथा न शक्यं च कर्तुं केन चिद अप्य उत
 21 न हि शक्नॊति संयन्तुं पुत्रं कॊपसमन्वितम
     ततॊ ऽहं परेषितस तेन तव राजन हितार्थिना
 22 इति शरुत्वा वचॊ घॊरं स राजा कुरुनन्दनः
     पर्यतप्यत तत पापं कृत्वा राजा महातपाः
 23 तं च मौन वरतधरं शरुत्वा मुनिवरं तदा
     भूय एवाभवद राजा शॊकसंतप्त मानसः
 24 अनुक्रॊशात्मतां तस्य शमीकस्यावधार्य तु
     पर्यतप्यत भूयॊ ऽपि कृत्वा तत किल्बिषं मुनेः
 25 न हि मृत्युं तथा राजा शरुत्वा वै सॊ ऽनवतप्यत
     अशॊचद अमरप्रख्यॊ यथा कृत्वेह कर्म तत
 26 ततस तं परेषयाम आस राजा गौर मुखं तदा
     भूयः परसादं भगवान करॊत्व इति ममेति वै
 27 तस्मिंश च गतमात्रे वै राजा गौर मुखे तदा
     मन्त्रिभिर मन्त्रयाम आस सह संविग्नमानसः
 28 निश्चित्य मन्त्रिभिश चैव सहितॊ मन्त्रतत्त्ववित
     परासादं कारयाम आस एकस्तम्भं सुरक्षितम
 29 रक्षां च विदधे तत्र भिषजश चौषधानि च
     बराह्मणान सिद्धमन्त्रांश च सर्वतॊ वै नयवेशयत
 30 राजकार्याणि तत्रस्थः सर्वाण्य एवाकरॊच च सः
     मन्त्रिभिः सहधर्मज्ञः समन्तात परिरक्षितः
 31 पराप्ते तु दिवसे तस्मिन सप्तमे दविजसत्तम
     काश्यपॊ ऽभयागमद विद्वांस तं राजानं चिकित्सितुम
 32 शरुतं हि तेन तद अभूद अद्य तं राजसत्तमम
     तक्षकः पन्नगश्रेष्ठॊ नेष्यते यमसादनम
 33 तं दष्टं पन्नगेन्द्रेण करिष्ये ऽहम अपज्वरम
     तत्र मे ऽरथश च धर्मश च भवितेति विचिन्तयन
 34 तं ददर्श स नागेन्द्रस तक्षकः काश्यपं पथि
     गच्छन्तम एकमनसं दविजॊ भूत्वा वयॊ ऽतिगः
 35 तम अब्रवीत पन्नगेन्द्रः काश्यपं मुनिपुंगवम
     कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति
 36 [क]
     नृपं कुरु कुलॊत्पन्नं परिक्षितम अरिंदमम
     तक्षकः पन्नगश्रेष्ठस तेजसाद्य परधक्ष्यति
 37 तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा
     पाण्डवानां कुलकरं राजानम अमितौजसम
     गच्छामि सौम्य तवरितं सद्यः कर्तुम अपज्वरम
 38 [त]
     अहं स तक्षकॊ बरह्मंस तं धक्ष्यामि महीपतिम
     निवर्तस्व न शक्तस तवं मया दष्टं चिकित्सितुम
 39 [क]
     अहं तं नृपतिं नाग तवया दष्टम अपज्वरम
     करिष्य इति मे बुद्धिर विद्या बलम उपाश्रितः
  1 [ṣṛ]
      yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam
      priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā
  2 naivānyathedaṃ bhavitā pitar eṣa bravīmi te
      nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan
  3 [ṣamīka]
      jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā
      nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati
  4 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu
      yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ
  5 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho
      vardhate ca prabhavatāṃ kopo 'tīva mahātmanām
  6 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara
      putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam
  7 sa tvaṃ śama yuto bhūtvā vanyam āhāram āharan
      cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi
  8 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam
      tato dharmavihīnānāṃ gatir iṣṭā na vidyate
  9 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ
      kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
  10 tasmāc carethāḥ satataṃ kṣamā śīlo jitendriyaḥ
     kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
 11 mayā tu śamam āsthāya yac chakyaṃ kartum adya vai
     tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai
 12 mama putreṇa śapto 'si bālenākṛta buddhinā
     mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā
 13 [s]
     evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ
     parikṣite nṛpataye dayāpanno mahātapāḥ
 14 saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca
     śiṣyaṃ gaura mukhaṃ nāma śīlavantaṃ samāhitam
 15 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam
     viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ
 16 pūjitaś ca narendreṇa dvijo gaura mukhas tataḥ
     ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ
     śamīka vacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau
 17 śamīko nāma rājendra viṣaye vartate tava
     ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ
 18 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ
     avasakto dhanuṣkoṭyā skhandhe bharatasattama
     kṣāntavāṃs tava tat karma putras tasya na cakṣame
 19 tena śapto 'si rājendra pitur ajñātam adya vai
     takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati
 20 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt
     tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta
 21 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam
     tato 'haṃ preṣitas tena tava rājan hitārthinā
 22 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ
     paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ
 23 taṃ ca mauna vratadharaṃ śrutvā munivaraṃ tadā
     bhūya evābhavad rājā śokasaṃtapta mānasaḥ
 24 anukrośātmatāṃ tasya śamīkasyāvadhārya tu
     paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ
 25 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata
     aśocad amaraprakhyo yathā kṛtveha karma tat
 26 tatas taṃ preṣayām āsa rājā gaura mukhaṃ tadā
     bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai
 27 tasmiṃś ca gatamātre vai rājā gaura mukhe tadā
     mantribhir mantrayām āsa saha saṃvignamānasaḥ
 28 niścitya mantribhiś caiva sahito mantratattvavit
     prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam
 29 rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca
     brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat
 30 rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ
     mantribhiḥ sahadharmajñaḥ samantāt parirakṣitaḥ
 31 prāpte tu divase tasmin saptame dvijasattama
     kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum
 32 śrutaṃ hi tena tad abhūd adya taṃ rājasattamam
     takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam
 33 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram
     tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan
 34 taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi
     gacchantam ekamanasaṃ dvijo bhūtvā vayo 'tigaḥ
 35 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam
     kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
 36 [k]
     nṛpaṃ kuru kulotpannaṃ parikṣitam ariṃdamam
     takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati
 37 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā
     pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam
     gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram
 38 [t]
     ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim
     nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum
 39 [k]
     ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram
     kariṣya iti me buddhir vidyā balam upāśritaḥ


Next: Chapter 39