Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 35

  1 [स]
      एलापत्रस्य तु वचः शरुत्वा नागा दविजॊत्तम
      सर्वे परहृष्टमनसः साधु साध्व इत्य अपूजयन
  2 ततः परभृति तां कन्यां वासुकिः पर्यरक्षत
      जरत्कारुं सवसारं वै परं हर्षम अवाप च
  3 ततॊ नातिमहान कालः समतीत इवाभवत
      अथ देवासुराः सर्वे ममन्थुर वरुणालयम
  4 तत्र नेत्रम अभून नागॊ वासुकिर बलिनां वरः
      समाप्यैव च तत कर्म पितामहम उपागमन
  5 देवा वासुकिना सार्धं पितामहम अथाब्रुवन
      भगवञ शापभीतॊ ऽयं वासुकिस तप्यते भृशम
  6 तस्येदं मानसं शल्यं समुद्धर्तुं तवम अर्हसि
      जनन्याः शापजं देव जञातीनां हितकाङ्क्षिणः
  7 हितॊ हय अयं सदास्माकं परियकारी च नागराट
      कुरु परसादं देवेश शमयास्य मनॊ जवरम
  8 [बर]
      मयैवैतद वितीर्णं वै वचनं मनसामराः
      एलापत्रेण नागेन यद अस्याभिहितं पुरा
  9 तत करॊत्व एष नागेन्द्रः पराप्तकालं वचस तथा
      विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः
  10 उत्पन्नः स जरत कारुस तपस्य उग्रे रतॊ दविजः
     तस्यैष भगिनीं काले जरत्कारुं परयच्छतु
 11 यद एलापत्रेण वचस तदॊक्तं भुजगेन ह
     पन्नगानां हितं देवास तत तथा न तद अन्यथा
 12 [स]
     एतच छरुत्वा स नागेन्द्रः पितामहवचस तदा
     सर्पान बनूञ जरत्कारौ नित्ययुक्तान समादधत
 13 जरत्कारुर यदा भार्याम इच्छेद वरयितुं परभुः
     शीघ्रम एत्य ममाख्येयं तन नः शरेयॊ भविष्यति
  1 [s]
      elāpatrasya tu vacaḥ śrutvā nāgā dvijottama
      sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan
  2 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata
      jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca
  3 tato nātimahān kālaḥ samatīta ivābhavat
      atha devāsurāḥ sarve mamanthur varuṇālayam
  4 tatra netram abhūn nāgo vāsukir balināṃ varaḥ
      samāpyaiva ca tat karma pitāmaham upāgaman
  5 devā vāsukinā sārdhaṃ pitāmaham athābruvan
      bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam
  6 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi
      jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ
  7 hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ
      kuru prasādaṃ deveśa śamayāsya mano jvaram
  8 [br]
      mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ
      elāpatreṇa nāgena yad asyābhihitaṃ purā
  9 tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā
      vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ
  10 utpannaḥ sa jarat kārus tapasy ugre rato dvijaḥ
     tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu
 11 yad elāpatreṇa vacas tadoktaṃ bhujagena ha
     pannagānāṃ hitaṃ devās tat tathā na tad anyathā
 12 [s]
     etac chrutvā sa nāgendraḥ pitāmahavacas tadā
     sarpān banūñ jaratkārau nityayuktān samādadhat
 13 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ
     śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati


Next: Chapter 36