Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 34

  1 [स]
      शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च
      वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम
  2 न स यज्ञॊ न भविता न स राजा तथाविधः
      जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम
  3 दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः
      स दैवम एवाश्रयते नान्यत तत्र परायणम
  4 तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः
      दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम
  5 अहं शापे समुत्सृष्टे समश्रौषं वचस तदा
      मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः
  6 देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ
      पितामहम उपागम्य दुःखार्तानां महाद्युते
  7 [देवाह]
      का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह
      ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः
  8 तथेति च वचस तस्यास तवयाप्य उक्तं पितामह
      एतद इच्छाम विज्ञातुं कारणं यन न वारिता
  9 [बर]
      बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः
      परजानां हितकामॊ ऽहं न निवारितवांस तदा
  10 ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः
     तेषां विनाशॊ भविता न तु ये धर्मचारिणः
 11 यन्निमित्तं च भविता मॊक्षस तेषां महाभयात
     पन्नगानां निबॊधध्वं तस्मिन काले तथागते
 12 यायावर कुले धीमान भविष्यति महान ऋषिः
     जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः
 13 तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः
     आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा
     तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः
 14 [देवाह]
     स मुनिप्रवरॊ देव जरत कारुर महातपाः
     कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान
 15 [बर]
     सनामायां सनामा स कन्यायां दविजसत्तमः
     अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति
 16 [एलापत्र]
     एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन
     उक्त्वा चैवं गता देवाः स च देवः पितामहः
 17 सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव
     जरत्कारुर इति खयातां तां तस्मै परतिपादय
 18 भैक्षवद भिक्षमाणाय नागानां भयशान्तये
     ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया
  1 [s]
      śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca
      vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam
  2 na sa yajño na bhavitā na sa rājā tathāvidhaḥ
      janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam
  3 daivenopahato rājanyo bhaved iha pūruṣaḥ
      sa daivam evāśrayate nānyat tatra parāyaṇam
  4 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ
      daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama
  5 ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā
      mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ
  6 devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho
      pitāmaham upāgamya duḥkhārtānāṃ mahādyute
  7 [devāh]
      kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha
      ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
  8 tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha
      etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā
  9 [br]
      bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ
      prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā
  10 ye danda śūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ
     teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ
 11 yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt
     pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate
 12 yāyāvara kule dhīmān bhaviṣyati mahān ṛṣiḥ
     jaratkārur iti khyātas tejasvī niyatendriyaḥ
 13 tasya putro jaratkāror utpatsyati mahātapāḥ
     āstīko nāmayajñaṃ sa pratiṣetsyati taṃ tadā
     tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
 14 [devāh]
     sa munipravaro deva jarat kārur mahātapāḥ
     kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
 15 [br]
     sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
     apatyaṃ vīryavān devā vīryavaj janayiṣyati
 16 [elāpatra]
     evam astv iti taṃ devāḥ pitāmaham athābruvan
     uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ
 17 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava
     jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya
 18 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye
     ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā


Next: Chapter 35