Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 31

  1 [ष]
      भुजंगमानां शापस्य मात्रा चैव सुतेन च
      विनतायास तवया परॊक्तं कारणं सूतनन्दन
  2 वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा
      नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः
  3 पन्नगानां तु नामानि न कीर्तयसि सूतज
      पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम
  4 [स]
      बहुत्वान नामधेयानि भुजगानां तपॊधन
      न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु
  5 शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम
      ऐरावतस तक्षकश च कर्कॊटक धनंजयौ
  6 कालियॊ मणिनागश च नागश चापूरणस तथा
      नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः
  7 नीलानीलौ तथा नागौ कल्माषशबलौ तथा
      आर्यकश चादिकश चैव नागश च शल पॊतकः
  8 सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः
      आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा
  9 निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा
      बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः
  10 कम्बलाश्वतरौ चापि नागः कालीयकस तथा
     वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति शरुतौ
 11 नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः
     कषेमकश च महानागॊ नागः पिण्डारकस तथा
 12 करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः
     मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः
 13 अपराजितॊ जयॊतिकश च पन्नगः शरीवहस तथा
     कौरव्यॊ धृतराष्ट्रश च पुष्करः शल्यकस तथा
 14 विरजाश च सुबाहुश च शालिपिण्डश च वीर्यवान
     हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः
 15 कुञ्जरः कुररश चैव तथा नागः परभा करः
     कुमुदः कुमुदाक्षश च तित्तिरिर हलिकस तथा
     कर्कराकर्करौ चॊभौ कुण्डॊदर महॊदरौ
 16 एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम
     बहुत्वान नामधेयानाम इतरे न परकीर्तिताः
 17 एतेषां परसवॊ यश च परसवस्य च संततिः
     असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम
 18 बहूनीह सहस्राणि परयुतान्य अर्बुदानि च
     अशक्यान्य एव संख्यातुं भुजगानां तपॊधन
  1 [ṣ]
      bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca
      vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana
  2 varapradānaṃ bhartrā ca kradrū vinatayos tathā
      nāmanī caiva te prokte pakṣiṇor vainateyayoḥ
  3 pannagānāṃ tu nāmāni na kīrtayasi sūtaja
      prādhānyenāpi nāmāni śrotum icchāmahe vayam
  4 [s]
      bahutvān nāmadheyāni bhujagānāṃ tapodhana
      na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu
  5 śeṣaḥ prathamato jāto vāsukis tadanantaram
      airāvatas takṣakaś ca karkoṭaka dhanaṃjayau
  6 kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā
      nāgas tathā piñjaraka elā patro 'tha vāmanaḥ
  7 nīlānīlau tathā nāgau kalmāṣaśabalau tathā
      āryakaś cādikaś caiva nāgaś ca śala potakaḥ
  8 sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ
      āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā
  9 niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā
      bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ
  10 kambalāśvatarau cāpi nāgaḥ kālīyakas tathā
     vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau
 11 nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ
     kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā
 12 karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ
     mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ
 13 aparājito jyotikaś ca pannagaḥ śrīvahas tathā
     kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā
 14 virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān
     hastibhadraḥ piṭharako mukharaḥ koṇa vāsanaḥ
 15 kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhā karaḥ
     kumudaḥ kumudākṣaś ca tittirir halikas tathā
     karkarākarkarau cobhau kuṇḍodara mahodarau
 16 ete prādhānyato nāgāḥ kīrtitā dvijasattama
     bahutvān nāmadheyānām itare na prakīrtitāḥ
 17 eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ
     asaṃkhyeyeti matvā tān na bravīmi dvijottama
 18 bahūnīha sahasrāṇi prayutāny arbudāni ca
     aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana


Next: Chapter 32