Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 30

  1 [ग]
      सख्यं मे ऽसतु तवया देव यथेच्छसि पुरंदर
      बलं तु मम जानीहि महच चासह्यम एव च
  2 कामं नैतत परशंसन्ति सन्तः सवबलसंस्तवम
      गुणसंकीर्तनं चापि सवयम एव शतक्रतॊ
  3 सखेति कृत्वा तु सखे पृष्टॊ वक्ष्याम्य अहं तवया
      न हय आत्मस्तव संयुक्तं वक्तव्यम अनिमित्ततः
  4 सपर्वतवनाम उर्वीं ससागरवनाम इमाम
      पक्षनाड्यैकया शक्र तवां चैवात्रावलम्बिनम
  5 सर्वान संपिण्डितान वापि लॊकान सस्थाणु जङ्गमान
      वहेयम अपरिश्रान्तॊ विद्धीदं मे महद बलम
  6 [सूत]
      इत्य उक्तवचनं वीरं किरीटी शरीमतां वरः
      आह शौनक देवेन्द्रः सर्वभूतहितः परभुः
  7 परतिगृह्यताम इदानीं मे सख्यम आनन्त्यम उत्तमम
      न कार्यं तव सॊमेन मम सॊमः परदीयताम
      अस्मांस ते हि परबाधेयुर येभ्यॊ दद्याद भवान इमम
  8 [ग]
      किं चित कारणम उद्दिश्य सॊमॊ ऽयं नीयते मया
      न दास्यामि समादातुं सॊमं कस्मै चिद अप्य अहम
  9 यत्रेमं तु सहस्राक्ष निक्षिपेयम अहं सवयम
      तवम आदाय ततस तूर्णं हरेथास तरिदशेश्वर
  10 [ष]
     वाक्येनानेन तुष्टॊ ऽहं यत तवयॊक्तम इहाण्डज
     यद इच्छसि वरं मत्तस तद्गृहाण खगॊत्तम
 11 [स]
     इत्य उक्तः परत्युवाचेदं कद्रू पुत्रान अनुस्मरन
     समृत्वा चैवॊपधि कृतं मातुर दास्य निमित्ततः
 12 ईशॊ ऽहम अपि सर्वस्य करिष्यामि तु ते ऽरथिताम
     भवेयुर भुजगाः शक्र मम भक्ष्या महाबलाः
 13 तथेत्य उक्त्वान्वगच्छत तं ततॊ दानव सूदनः
     हरिष्यामि विनिक्षिप्तं सॊमम इत्य अनुभाष्य तम
 14 आजगाम ततस तूर्णं सुपर्णॊ मातुर अन्तिकम
     अथ सर्पान उवाचेदं सर्वान परमहृष्टवत
 15 इदम आनीतम अमृतं निक्षेप्स्यामि कुशेषु वः
     सनाता मङ्गलसंयुक्तास ततः पराश्नीत पन्नगाः
 16 अदासी चैव मातेयम अद्य परभृति चास्तु मे
     यथॊक्तं भवताम एतद वचॊ मे परतिपादितम
 17 ततः सनातुं गताः सर्पाः परत्युक्त्वा तं तथेत्य उत
     शक्रॊ ऽपय अमृतम आक्षिप्य जगाम तरिदिवं पुनः
 18 अथागतास तम उद्देशं सर्पाः सॊमार्थिनस तदा
     सनाताश च कृतजप्याश च परहृष्टाः कृतमङ्गलाः
 19 तद विज्ञाय हृतं सर्पाः परतिमाया कृतं च तत
     सॊमस्थानम इदं चेति दर्भांस ते लिलिहुस तदा
 20 ततॊ दवैधी कृता जिह्वा सर्पाणां तेन कर्मणा
     अभवंश चामृतस्पर्शाद धर्भास ते ऽथ पवित्रिणः
 21 ततः सुपर्णः परमप्रहृष्टवान; विहृत्य मात्रा सह तत्र कानने
     भुजंगभक्षः परमार्चितः खगैर; अहीन कीर्तिर विनताम अनन्दयत
 22 इमां कथां यः शृणुयान नरः सदा; पठेत वा दविज जनमुख्यसंसदि
     असंशयं तरिदिवम इयात स पुण्यभान; महात्मनः पतगपतेः परकीर्तनात
  1 [g]
      sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara
      balaṃ tu mama jānīhi mahac cāsahyam eva ca
  2 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam
      guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato
  3 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā
      na hy ātmastava saṃyuktaṃ vaktavyam animittataḥ
  4 saparvatavanām urvīṃ sasāgaravanām imām
      pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam
  5 sarvān saṃpiṇḍitān vāpi lokān sasthāṇu jaṅgamān
      vaheyam apariśrānto viddhīdaṃ me mahad balam
  6 [sūta]
      ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ
      āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ
  7 pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam
      na kāryaṃ tava somena mama somaḥ pradīyatām
      asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam
  8 [g]
      kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā
      na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham
  9 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam
      tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara
  10 [ṣ]
     vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja
     yad icchasi varaṃ mattas tadgṛhāṇa khagottama
 11 [s]
     ity uktaḥ pratyuvācedaṃ kadrū putrān anusmaran
     smṛtvā caivopadhi kṛtaṃ mātur dāsya nimittataḥ
 12 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām
     bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ
 13 tathety uktvānvagacchat taṃ tato dānava sūdanaḥ
     hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam
 14 ājagāma tatas tūrṇaṃ suparṇo mātur antikam
     atha sarpān uvācedaṃ sarvān paramahṛṣṭavat
 15 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ
     snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ
 16 adāsī caiva māteyam adya prabhṛti cāstu me
     yathoktaṃ bhavatām etad vaco me pratipāditam
 17 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta
     śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ
 18 athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā
     snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ
 19 tad vijñāya hṛtaṃ sarpāḥ pratimāyā kṛtaṃ ca tat
     somasthānam idaṃ ceti darbhāṃs te lilihus tadā
 20 tato dvaidhī kṛtā jihvā sarpāṇāṃ tena karmaṇā
     abhavaṃś cāmṛtasparśād dharbhās te 'tha pavitriṇaḥ
 21 tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane
     bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīna kīrtir vinatām anandayat
 22 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā; paṭheta vā dvija janamukhyasaṃsadi
     asaṃśayaṃ tridivam iyāt sa puṇyabhān; mahātmanaḥ patagapateḥ prakīrtanāt


Next: Chapter 31