Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 28

  1 [स]
      ततस तमिन दविजश्रेष्ठ समुदीर्णे तथाविधे
      गरुत्मान पक्षिराट तूर्णं संप्राप्तॊ विबुधान परति
  2 तं दृष्ट्वातिबलं चैव पराकम्पन्त समन्ततः
      परस्परं च परत्यघ्नन सर्वप्रहरणान्य अपि
  3 तत्र चासीद अमेयात्मा विद्युद अग्निसमप्रभः
      भौवनः सुमहावीर्यः सॊमस्य परिरक्षिता
  4 स तेन पतगेन्द्रेण पक्षतुण्ड नखैः कषतः
      मुहूर्तम अतुलं युद्धं कृत्वा विनिहतॊ युधि
  5 रजश चॊद्धूय सुमहत पक्षवातेन खेचरः
      कृत्वा लॊकान निरालॊकांस तेन देवान अवाकिरत
  6 तेनावकीर्णा रजसा देवा मॊहम उपागमन
      न चैनं ददृशुश छन्ना रजसामृत रक्षिणः
  7 एवं संलॊडयाम आस गरुडस तरिदिवालयम
      पक्षतुण्ड परहारैश च देवान स विददार ह
  8 ततॊ देवः सहस्राक्षस तूर्णं वायुम अचॊदयत
      विक्षिपेमां रजॊ वृष्टिं तवैतत कर्म मारुत
  9 अथ वायुर अपॊवाह तद रजस तरसा बली
      ततॊ वितिमिरे जाते देवाः शकुनिम आर्दयन
  10 ननाद चॊच्चैर बलवान महामेघरवः खगः
     वध्यमानः सुरगणैः सर्वभूतानि भीषयन
     उत्पपात महावीर्यः पक्षिराट परवीरहा
 11 तम उत्पत्यान्तरिक्षस्थं देवानाम उपरि सथितम
     वर्मिणॊ विबुधाः सर्वे नानाशस्त्रैर अवाकिरन
 12 पट्टिशैः परिघैः शूलैर गदाभिश च सवासवाः
     कषुरान्तैर जवलितैश चापि चक्रैर आदित्यरूपिभिः
 13 नानाशस्त्रविसर्गैश च वध्यमानः समन्ततः
     कुर्वन सुतुमुलं युद्धं पक्षिराण न वयकम्पत
 14 विनर्दन्न इव चाकाशे वैनतेयः परतापवान
     पक्षाभ्याम उरसा चैव समन्ताद वयाक्षिपत सुरान
 15 ते विक्षिप्तास ततॊ देवाः परजग्मुर गरुडार्दिताः
     नखतुण्ड कषताश चैव सुस्रुवुः शॊणितं बहु
 16 साध्याः पराचीं सगन्धर्वा वसवॊ दक्षिणां दिशम
     परजग्मुः सहिता रुद्रैः पतगेन्द्र परधर्षिताः
 17 दिशं परतीचीम आदित्या नासत्या उत्तरां दिशम
     मुहुर मुहुः परेक्षमाणा युध्यमाना महौजसम
 18 अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा
     करथनेन च शूरेण तपनेन च खेचरः
 19 उलूकश वसनाभ्यां च निमेषेण च पक्षिणा
     पररुजेन च संयुद्धं चकार परलिहेन च
 20 तान पक्षनखतुण्डाग्रैर अभिनद विनतासुतः
     युगान्तकाले संक्रुद्धः पिनाकीव महाबलः
 21 महावीर्या महॊत्साहास तेन ते बहुधा कषताः
     रेजुर अभ्रघनप्रख्या रुधिरौघप्रवर्षिणः
 22 तान कृत्वा पतगश्रेष्ठः सर्वान उत्क्रान्त जीवितान
     अतिक्रान्तॊ ऽमृतस्यार्थे सर्वतॊ ऽगनिम अपश्यत
 23 आवृण्वानं महाज्वालम अर्चिर्भिः सर्वतॊ ऽमबरम
     दहन्तम इव तीक्ष्णांशुं घॊरं वायुसमीरितम
 24 ततॊ नवत्या नवतीर मुखानां; कृत्वा तरस्वी गरुडॊ महात्मा
     नदीः समापीय मुखैस ततस तैः; सुशीघ्रम आगम्य पुनर जवेन
 25 जवलन्तम अग्निं तम अमित्रतापनः; समास्तरत पत्ररथॊ नदीभिः
     ततः परचक्रे वपुर अन्यद अल्पं; परवेष्टु कामॊ ऽगनिम अभिप्रशाम्य
  1 [s]
      tatas tamin dvijaśreṣṭha samudīrṇe tathāvidhe
      garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati
  2 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ
      parasparaṃ ca pratyaghnan sarvapraharaṇāny api
  3 tatra cāsīd ameyātmā vidyud agnisamaprabhaḥ
      bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
  4 sa tena patagendreṇa pakṣatuṇḍa nakhaiḥ kṣataḥ
      muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi
  5 rajaś coddhūya sumahat pakṣavātena khecaraḥ
      kṛtvā lokān nirālokāṃs tena devān avākirat
  6 tenāvakīrṇā rajasā devā moham upāgaman
      na cainaṃ dadṛśuś channā rajasāmṛta rakṣiṇaḥ
  7 evaṃ saṃloḍayām āsa garuḍas tridivālayam
      pakṣatuṇḍa prahāraiś ca devān sa vidadāra ha
  8 tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat
      vikṣipemāṃ rajo vṛṣṭiṃ tavaitat karma māruta
  9 atha vāyur apovāha tad rajas tarasā balī
      tato vitimire jāte devāḥ śakunim ārdayan
  10 nanāda coccair balavān mahāmegharavaḥ khagaḥ
     vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan
     utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā
 11 tam utpatyāntarikṣasthaṃ devānām upari sthitam
     varmiṇo vibudhāḥ sarve nānāśastrair avākiran
 12 paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ
     kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ
 13 nānāśastravisargaiś ca vadhyamānaḥ samantataḥ
     kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata
 14 vinardann iva cākāśe vainateyaḥ pratāpavān
     pakṣābhyām urasā caiva samantād vyākṣipat surān
 15 te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ
     nakhatuṇḍa kṣatāś caiva susruvuḥ śoṇitaṃ bahu
 16 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam
     prajagmuḥ sahitā rudraiḥ patagendra pradharṣitāḥ
 17 diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam
     muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam
 18 aśvakrandena vīreṇa reṇukena ca pakṣiṇā
     krathanena ca śūreṇa tapanena ca khecaraḥ
 19 ulūkaś vasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā
     prarujena ca saṃyuddhaṃ cakāra pralihena ca
 20 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ
     yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ
 21 mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ
     rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ
 22 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrānta jīvitān
     atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata
 23 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram
     dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam
 24 tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā
     nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena
 25 jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ
     tataḥ pracakre vapur anyad alpaṃ; praveṣṭu kāmo 'gnim abhipraśāmya


Next: Chapter 29