Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 27

  1 [ष]
      कॊ ऽपराधॊ महेन्द्रस्य कः परमादश च सूतज
      तपसा वालखिल्यानां संभूतॊ गरुडः कथम
  2 कश्यपस्य दविजातेश च कथं वै पक्षिराट सुतः
      अधृष्यः सर्वभूतानाम अवध्यश चाभवत कथम
  3 कथं च कामचारी स कामवीर्यश च खेचरः
      एतद इच्छाम्य अहं शरॊतुं पुराणे यदि पठ्यते
  4 [स]
      विषयॊ ऽयं पुराणस्य यन मां तवं परिपृच्छसि
      शृणु मे वदतः सर्वम एतत संक्षेपतॊ दविज
  5 यजतः पुत्र कामस्य कश्यपस्य परजापतेः
      साहाय्यम ऋषयॊ देवा गन्धर्वाश च ददुः किल
  6 तत्रेध्मानयने शक्रॊ नियुक्तः कश्यपेन ह
      मुनयॊ वालखिल्याश च ये चान्ये देवता गणाः
  7 शक्रस तु वीर्यसदृशम इध्म भारं गिरिप्रभम
      समुद्यम्यानयाम आस नातिकृच्छ्राद इव परभुः
  8 अथापश्यद ऋषीन हरस्वान अङ्गुष्ठॊदर पर्वणः
      पलाशवृन्तिकाम एकां सहितान वहतः पथि
  9 परलीनान सवेष्व इवाङ्गेषु निराहारांस तपॊधनान
      कलिश्यमानान मन्दबलान गॊष्पदे संप्लुतॊदके
  10 तांश च सर्वान समयाविष्टॊ वीर्यॊन्मत्तः पुरंदरः
     अवहस्यात्यगाच छीघ्रं लङ्घयित्वावमन्य च
 11 ते ऽथ रॊषसमाविष्टाः सुभृशं जातमन्यवः
     आरेभिरे महत कर्म तदा शक्र भयंकरम
 12 जुहुवुस ते सुतपसॊ विधिवज जातवेदसम
     मन्त्रैर उच्चावचैर विप्रा येन कामेन तच छृणु
 13 कामवीर्यः कामगमॊ देवराजभयप्रदः
     इन्द्रॊ ऽनयः सर्वदेवानां भवेद इति यतव्रताः
 14 इन्द्राच छतगुणः शौर्ये वीर्ये चैव मनॊजवः
     तपसॊ नः फलेनाद्य दारुणः संभवत्व इति
 15 तद बुद्ध्वा भृशसंतप्तॊ देवराजः शतक्रतुः
     जगाम शरणं तत्र कश्यपं संशितव्रतम
 16 तच छरुत्वा देवराजस्य कश्यपॊ ऽथ परजापतिः
     वालखिल्यान उपागम्य कर्मसिद्धिम अपृच्छत
 17 एवम अस्त्व इति तं चापि परत्यूचुः सत्यवादिनः
     तान कश्यप उवाचेदं सान्त्वपूर्वं परजापतिः
 18 अयम इन्द्रस तरिभुवने नियॊगाद बरह्मणः कृतः
     इन्द्रार्थं च भवन्तॊ ऽपि यत्नवन्तस तपॊधनाः
 19 न मिथ्या बरह्मणॊ वाक्यं कर्तुम अर्हथ सत्तमाः
     भवतां च न मिथ्यायं संकल्पॊ मे चिकीर्षितः
 20 भवत्व एष पतत्रीणाम इन्द्रॊ ऽतिबलसत्त्ववान
     परसादः करियतां चैव देवराजस्य याचतः
 21 एवम उक्ताः कश्यपेन वालखिल्यास तपॊधनाः
     परत्यूचुर अभिसंपूज्य मुनिश्रेष्ठं परजापतिम
 22 इन्द्रार्थॊ ऽयं समारम्भः सर्वेषां नः परजापते
     अपत्यार्थं समारम्भॊ भवतश चायम ईप्सितः
 23 तद इदं सफलं कर्म तवया वै परतिगृह्यताम
     तथा चैव विधत्स्वात्र यथा शरेयॊ ऽनुपश्यसि
 24 एतस्मिन्न एव काले तु देवी दाक्षायणी शुभा
     विनता नाम कल्याणी पुत्र कामा यशस्विनी
 25 तपस तप्त्वा वरतपरा सनाता पुंसवने शुचिः
     उपचक्राम भर्तारं ताम उवाचाथ कश्यपः
 26 आरम्भः सफलॊ देवि भवितायं तवेप्सितः
     जनयिष्यसि पुत्रौ दवौ वीरौ तरिभुवनेश्वरौ
 27 तपसा वालखिल्यानां मम संकल्पजौ तथा
     भविष्यतॊ महाभागौ पुत्रौ ते लॊकपूजितौ
 28 उवाच चैनां भगवान मारीचः पुनर एव ह
     धार्यताम अप्रमादेन गर्भॊ ऽयं सुमहॊदयः
 29 एकः सर्वपतत्रीणाम इन्द्रत्वं कारयिष्यति
     लॊकसंभावितॊ वीरः कामवीर्यॊ विहंगमः
 30 शतक्रतुम अथॊवाच परीयमाणः परजापतिः
     तवत्सहायौ खगाव एतौ भरातरौ ते भविष्यतः
 31 नैताभ्यां भविता दॊषः सकाशात ते पुरंदर
     वयेतु ते शक्र संतापस तवम एवेन्द्रॊ भविष्यसि
 32 न चाप्य एवं तवया भूयः कषेप्तया बरह्मवादिनः
     न चावमान्या दर्पात ते वाग विषा भृशकॊपनाः
 33 एवम उक्तॊ जगामेन्द्रॊ निर्विशङ्कस तरिविष्टपम
     विनता चापि सिद्धार्था बभूव मुदिता तदा
 34 जनयाम आस पुत्रौ दवाव अरुणं गरुडं तथा
     अरुणस तयॊस तु विकल आदित्यस्य पुरःसरः
 35 पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत
     तस्यैतत कर्म सुमहच छरूयतां भृगुनन्दन
  1 [ṣ]
      ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja
      tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham
  2 kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ
      adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham
  3 kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ
      etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate
  4 [s]
      viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi
      śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija
  5 yajataḥ putra kāmasya kaśyapasya prajāpateḥ
      sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila
  6 tatredhmānayane śakro niyuktaḥ kaśyapena ha
      munayo vālakhilyāś ca ye cānye devatā gaṇāḥ
  7 śakras tu vīryasadṛśam idhma bhāraṃ giriprabham
      samudyamyānayām āsa nātikṛcchrād iva prabhuḥ
  8 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodara parvaṇaḥ
      palāśavṛntikām ekāṃ sahitān vahataḥ pathi
  9 pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān
      kliśyamānān mandabalān goṣpade saṃplutodake
  10 tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ
     avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca
 11 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ
     ārebhire mahat karma tadā śakra bhayaṃkaram
 12 juhuvus te sutapaso vidhivaj jātavedasam
     mantrair uccāvacair viprā yena kāmena tac chṛṇu
 13 kāmavīryaḥ kāmagamo devarājabhayapradaḥ
     indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ
 14 indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ
     tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti
 15 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ
     jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam
 16 tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ
     vālakhilyān upāgamya karmasiddhim apṛcchata
 17 evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ
     tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ
 18 ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ
     indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ
 19 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ
     bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ
 20 bhavatv eṣa patatrīṇām indro 'tibalasattvavān
     prasādaḥ kriyatāṃ caiva devarājasya yācataḥ
 21 evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ
     pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim
 22 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate
     apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ
 23 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām
     tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi
 24 etasminn eva kāle tu devī dākṣāyaṇī śubhā
     vinatā nāma kalyāṇī putra kāmā yaśasvinī
 25 tapas taptvā vrataparā snātā puṃsavane śuciḥ
     upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ
 26 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ
     janayiṣyasi putrau dvau vīrau tribhuvaneśvarau
 27 tapasā vālakhilyānāṃ mama saṃkalpajau tathā
     bhaviṣyato mahābhāgau putrau te lokapūjitau
 28 uvāca caināṃ bhagavān mārīcaḥ punar eva ha
     dhāryatām apramādena garbho 'yaṃ sumahodayaḥ
 29 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati
     lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ
 30 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ
     tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ
 31 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara
     vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi
 32 na cāpy evaṃ tvayā bhūyaḥ kṣeptayā brahmavādinaḥ
     na cāvamānyā darpāt te vāg viṣā bhṛśakopanāḥ
 33 evam ukto jagāmendro nirviśaṅkas triviṣṭapam
     vinatā cāpi siddhārthā babhūva muditā tadā
 34 janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā
     aruṇas tayos tu vikala ādityasya puraḥsaraḥ
 35 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata
     tasyaitat karma sumahac chrūyatāṃ bhṛgunandana


Next: Chapter 28