Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 25

  1 [सू]
      तस्य कण्ठम अनुप्राप्तॊ बराह्मणः सह भार्यया
      दहन दीप्त इवाङ्गारस तम उवाचान्तरिक्षगः
  2 दविजॊत्तम विनिर्गच्छ तूर्णम आस्याद अपावृतान
      न हि मे बराह्मणॊ वध्यः पापेष्व अपि रतः सदा
  3 बरुवाणम एवं गरुडं बराह्मणः समभाषत
      निषादी मम भार्येयं निर्गच्छतु मया सह
  4 [ग]
      एताम अपि निषादीं तवं परिगृह्याशु निष्पत
      तूर्णं संभावयात्मानम अजीर्णं मम तेजसा
  5 [स]
      ततः स विप्रॊ निष्क्रान्तॊ निषादी सहितस तदा
      वर्धयित्वा च गरुडम इष्टं देशं जगाम ह
  6 सहभार्ये विनिष्क्रान्ते तस्मिन विप्रे स पक्षिराट
      वितत्य पक्षाव आकाशम उत्पपात मनॊजवः
  7 ततॊ ऽपश्यत स पितरं पृष्ठश चाख्यातवान पितुः
      अहं हि सर्पैः परहितः सॊमम आहर्तुम उद्यतः
      मातुर दास्य विमॊक्षार्थम आहरिष्ये तम अद्य वै
  8 मात्रा चास्मि समादिष्टॊ निषादान भक्षयेति वै
      न च मे तृप्तिर अभवद भक्षयित्वा सहस्रशः
  9 तस्माद भॊक्तव्यम अपरं भगवन परदिशस्व मे
      यद भुक्त्वामृतम आहर्तुं समर्थः सयाम अहं परभॊ
  10 [कष्यप]
     आसीद विभावसुर नाम महर्षिः कॊपनॊ भृशम
     भराता तस्यानुजश चासीत सुप्रतीकॊ महातपाः
 11 स नेच्छति धनं भरात्रा सहैकस्थं महामुनिः
     विभागं कीर्तयत्य एव सुप्रतीकॊ ऽथ नित्यशः
 12 अथाब्रवीच च तं भराता सुप्रतीकं विभावसुः
     विभागं बहवॊ मॊहात कर्तुम इच्छन्ति नित्यदा
     ततॊ विभक्ता अन्यॊन्यं नाद्रियन्ते ऽरथमॊहिताः
 13 ततः सवार्थपरान मूढान पृथग भूतान सवकैर धनैः
     विदित्वा भेदयन्त्य एतान अमित्रा मित्ररूपिणः
 14 विदित्वा चापरे भिन्नान अन्तरेषु पतन्त्य अथ
     भिन्नानाम अतुलॊ नाशः कषिप्रम एव परवर्तते
 15 तस्माच चैव विभागार्थं न परशंसन्ति पण्डिताः
     गुरु शास्त्रे निबद्धानाम अन्यॊन्यम अभिशङ्किनाम
 16 नियन्तुं न हि शक्यस तवं भेदनॊ धनम इच्छसि
     यस्मात तस्मात सुप्रतीक हस्तित्वं समवाप्स्यसि
 17 शप्तस तव एवं सुप्रतीकॊ विभावसुम अथाब्रवीत
     तवम अप्य अन्तर्जलचरः कच्छपः संभविष्यसि
 18 एवम अन्यॊन्यशापात तौ सुप्रतीक विभावसू
     गजकच्छपतां पराप्ताव अर्थार्थं मूढचेतसौ
 19 रॊषदॊषानुषङ्गेण तिर्यग्यॊनिगताव अपि
     परस्परद्वेषरतौ परमाण बलदर्पितौ
 20 सरस्य अस्मिन महाकायौ पूर्ववैरानुसारिणौ
     तयॊर एकतरः शरीमान समुपैति महागजः
 21 तस्य बृंहित शब्देन कूर्मॊ ऽपय अन्तर्जले शयः
     उत्थितॊ ऽसौ महाकायः कृत्स्नं संक्षॊभयन सरः
 22 तं दृष्ट्वावेष्टित करः पतत्य एष गजॊ जलम
     दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान
 23 तं विक्षॊभयमाणं तु सरॊ बहु झषाकुलम
     कूर्मॊ ऽपय अभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान
 24 षड उच्छ्रितॊ यॊजनानि गजस तद दविगुणायतः
     कूर्मस तरियॊजनॊत्सेधॊ दशयॊजनमण्डलः
 25 ताव एतौ युद्धसंमत्तौ परस्परजयैषिणौ
     उपयुज्याशु कर्मेदं साधयेप्सितम आत्मनः
 26 [सू]
     स तच छरुत्वा पितुर वाक्यं भीमवेगॊ ऽनतरिक्षगः
     नखेन जगम एकेन कूर्मम एकेन चाक्षिपत
 27 समुत्पपात चाकाशं तत उच्चैर विहंगमः
     सॊ ऽलम्ब तीर्थम आसाद्य देव वृक्षान उपागमत
 28 ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
     न नॊ भञ्ज्याद इति तदा दिव्याः कनकशाखिनः
 29 परचलाङ्गान स तान दृष्ट्वा मनॊरथफलाङ्कुरान
     अन्यान अतुलरूपाङ्गान उपचक्राम खेचरः
 30 काञ्चनै राजतैश चैव फलैर वैडूर्य शाखिनः
     सागराम्बुपरिक्षिप्तान भराजमानान महाद्रुमान
 31 तम उवाच खग शरेष्ठं तत्र रॊहिण पादपः
     अतिप्रवृद्धः सुमहान आपतन्तं मनॊजवम
 32 यैषा मम महाशाखा शतयॊजनम आयता
     एताम आस्थाय शाखां तवं खादेमौ गजकच्छपौ
 33 ततॊ दरुमं पतगसहस्रसेवितं; महीधर परतिमवपुः परकम्पयन
     खगॊत्तमॊ दरुतम अभिपत्य वेगवान; बभञ्ज ताम अविरल पत्रसंवृताम
  1 [sū]
      tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā
      dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ
  2 dvijottama vinirgaccha tūrṇam āsyād apāvṛtān
      na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā
  3 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata
      niṣādī mama bhāryeyaṃ nirgacchatu mayā saha
  4 [g]
      etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata
      tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā
  5 [s]
      tataḥ sa vipro niṣkrānto niṣādī sahitas tadā
      vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha
  6 sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ
      vitatya pakṣāv ākāśam utpapāta manojavaḥ
  7 tato 'paśyat sa pitaraṃ pṛṣṭhaś cākhyātavān pituḥ
      ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ
      mātur dāsya vimokṣārtham āhariṣye tam adya vai
  8 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai
      na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ
  9 tasmād bhoktavyam aparaṃ bhagavan pradiśasva me
      yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho
  10 [kaṣyapa]
     āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam
     bhrātā tasyānujaś cāsīt supratīko mahātapāḥ
 11 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ
     vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ
 12 athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ
     vibhāgaṃ bahavo mohāt kartum icchanti nityadā
     tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ
 13 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ
     viditvā bhedayanty etān amitrā mitrarūpiṇaḥ
 14 viditvā cāpare bhinnān antareṣu patanty atha
     bhinnānām atulo nāśaḥ kṣipram eva pravartate
 15 tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ
     guru śāstre nibaddhānām anyonyam abhiśaṅkinām
 16 niyantuṃ na hi śakyas tvaṃ bhedano dhanam icchasi
     yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi
 17 śaptas tv evaṃ supratīko vibhāvasum athābravīt
     tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi
 18 evam anyonyaśāpāt tau supratīka vibhāvasū
     gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau
 19 roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api
     parasparadveṣaratau pramāṇa baladarpitau
 20 sarasy asmin mahākāyau pūrvavairānusāriṇau
     tayor ekataraḥ śrīmān samupaiti mahāgajaḥ
 21 tasya bṛṃhita śabdena kūrmo 'py antarjale śayaḥ
     utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ
 22 taṃ dṛṣṭvāveṣṭita karaḥ pataty eṣa gajo jalam
     dantahastāgra lāṅgūlapādavegena vīryavān
 23 taṃ vikṣobhayamāṇaṃ tu saro bahu jhaṣākulam
     kūrmo 'py abhyudyata śirā yuddhāyābhyeti vīryavān
 24 ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ
     kūrmas triyojanotsedho daśayojanamaṇḍalaḥ
 25 tāv etau yuddhasaṃmattau parasparajayaiṣiṇau
     upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ
 26 [sū]
     sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ
     nakhena jagam ekena kūrmam ekena cākṣipat
 27 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ
     so 'lamba tīrtham āsādya deva vṛkṣān upāgamat
 28 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ
     na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ
 29 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān
     anyān atularūpāṅgān upacakrāma khecaraḥ
 30 kāñcanai rājataiś caiva phalair vaiḍūrya śākhinaḥ
     sāgarāmbuparikṣiptān bhrājamānān mahādrumān
 31 tam uvāca khaga śreṣṭhaṃ tatra rohiṇa pādapaḥ
     atipravṛddhaḥ sumahān āpatantaṃ manojavam
 32 yaiṣā mama mahāśākhā śatayojanam āyatā
     etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau
 33 tato drumaṃ patagasahasrasevitaṃ; mahīdhara pratimavapuḥ prakampayan
     khagottamo drutam abhipatya vegavān; babhañja tām avirala patrasaṃvṛtām


Next: Chapter 26