Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 24

  1 [सू]
      इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत
      गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम
  2 [वि]
      समुद्रकुक्षाव एकान्ते निषादालयम उत्तमम
      सहस्राणाम अनेकानां तान भुक्त्वामृतम आनय
  3 न तु ते बराह्मणं हन्तुं कार्या बुद्धिः कदा चन
      अवध्यसर्वभूतानां बराह्मणॊ हय अनलॊपमः
  4 अग्निर अर्कॊ विषं शस्त्रं विप्रॊ भवति कॊपितः
      भूतानाम अग्रभुग विप्रॊ वर्णश्रेष्ठः पिता गुरुः
  5 [ग]
      यथाहम अभिजानीयां बराह्मणं लक्षणैः शुभैः
      तन मे कारणतॊ मातः पृच्छतॊ वक्तुम अर्हसि
  6 [वि]
      यस ते कण्ठम अनुप्राप्तॊ निगीर्णं बडिशं यथा
      दहेद अङ्गारवत पुत्र तं विद्याद बाह्मणर्षभम
  7 [सू]
      परॊवाच चैनं विनता पुत्रहार्दाद इदं वचः
      जानन्त्य अप्य अतुलं वीर्यम आशीर्वादसमन्वितम
  8 पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक
      शिरस तु पातु ते वह्निर भास्करः सर्वम एव तु
  9 अहं च ते सदा पुत्र शान्ति सवस्ति परायणा
      अरिष्टं वरज पन्थानं वत्स कार्यार्थसिद्धये
  10 ततः स मातुर वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात
     ततॊ निषादान बलवान उपागमद; बुभुक्षितः काल इवान्तकॊ महान
 11 स तान निषादान उपसंहरंस तदा; रजः समुद्धूय नभःस्पृशं महत
     समुद्रकुक्षौ च विशॊषयन पयः; समीपगान भूमिधरान विचालयन
 12 ततः सचक्रे महद आननं तदा; निषादमार्गं परतिरुध्य पक्षिराट
     ततॊ निषादास तवरिताः परवव्रजुर; यतॊ मुखं तस्य भुजंगभॊजितः
 13 तद आननं विवृतम अतिप्रमाणवत; समभ्ययुर गगनम इवार्दिताः खगाः
     सहस्रशः पवनरजॊ ऽभरमॊहिता; महानिल परचलित पादपे वने
 14 ततः खगॊ वदनम अमित्रतापनः; समाहरत परिचपलॊ महाबलः
     निषूदयन बहुविध मत्स्यभक्षिणॊ; बुभुक्षितॊ गगनचरेश्वरस तदा
  1 [sū]
      ity ukto garuḍaḥ sarpair tato mātaram abravīt
      gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum
  2 [vi]
      samudrakukṣāv ekānte niṣādālayam uttamam
      sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya
  3 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kadā cana
      avadhyasarvabhūtānāṃ brāhmaṇo hy analopamaḥ
  4 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ
      bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ
  5 [ga]
      yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ
      tan me kāraṇato mātaḥ pṛcchato vaktum arhasi
  6 [vi]
      yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā
      dahed aṅgāravat putra taṃ vidyād bāhmaṇarṣabham
  7 [sū]
      provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ
      jānanty apy atulaṃ vīryam āśīrvādasamanvitam
  8 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka
      śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu
  9 ahaṃ ca te sadā putra śānti svasti parāyaṇā
      ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye
  10 tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta
     tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān
 11 sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat
     samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan
 12 tataḥ sacakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ
     tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojitaḥ
 13 tad ānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ
     sahasraśaḥ pavanarajo 'bhramohitā; mahānila pracalita pādape vane
 14 tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ
     niṣūdayan bahuvidha matsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā


Next: Chapter 25