Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 16

  1 [स]
      ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम
      मन्दरं पर्वत वरं लता जालसमावृतम
  2 नानाविहगसंघुष्टं नाना दंष्ट्रि समाकुलम
      किंनरैर अप्सरॊभिश च देवैर अपि च सेवितम
  3 एकादश सहस्राणि यॊजनानां समुच्छ्रितम
      अधॊ भूमेः सहस्रेषु तावत्स्व एव परतिष्ठितम
  4 तम उद्धर्तुं न शक्ता वै सर्वे देवगणास तदा
      विष्णुम आसीनम अभ्येत्य बरह्माणं चेदम अब्रुवन
  5 भवन्ताव अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम
      मन्दरॊद्धरणे यत्नः करियतां च हिताय नः
  6 तथेति चाब्रवीद विष्णुर बरह्मणा सह भार्गव
      ततॊ ऽनन्तः समुत्थाय बरह्मणा परिचॊदितः
      नारायणेन चाप्य उक्तस तस्मिन कर्मणि वीर्यवान
  7 अथ पर्वतराजानं तम अनन्तॊ महाबलः
      उज्जहार बलाद बरह्मन सवनं सवनौकसम
  8 ततस तेन सुराः सार्धं समुद्रम उपतस्थिरे
      तम ऊचुर अमृतार्थाय निर्मथिष्यामहे जलम
  9 अपां पतिर अथॊवाच ममाप्य अंशॊ भवेत ततः
      सॊढास्मि विपुलं मर्दं मन्दरभ्रमणाद इति
  10 ऊचुश च कूर्मराजानम अकूपारं सुरासुराः
     गिरेर अधिष्ठानम अस्य भवान भवितुम अर्हति
 11 कूर्मेण तु तथेत्य उक्त्वा पृष्ठम अस्य समर्पितम
     तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रॊ ऽभयपीडयत
 12 मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम
     देवा मथितुम आरब्धाः समुद्रं निधिम अम्भसाम
     अमृतार्थिनस ततॊ बरह्मन सहिता दैत्यदानवाः
 13 एकम अन्तम उपाश्लिष्टा नागराज्ञॊ महासुराः
     विबुधाः सहिताः सर्वे यतः पुच्छं ततः सथिताः
 14 अनन्तॊ भगवान देवॊ यतॊ नारायणस ततः
     शिर उद्यम्य नागस्य पुनः पुनर अवाक्षिपत
 15 वासुकेर अथ नागस्य सहसाक्षिप्यतः सुरैः
     सधूमाः सार्चिषॊ वाता निष्पेतुर असकृन मुखात
 16 ते धूमसंघाः संभूता मेघसंघाः सविद्युतः
     अभ्यवर्षन सुरगणाञ शरमसंताप कर्शितान
 17 तस्माच च गिरिकूटाग्रात परच्युताः पुष्पवृष्टयः
     सुरासुरगणान माल्यैः सर्वतः समवाकिरन
 18 बभूवात्र महाघॊषॊ महामेघरवॊपमः
     उदधेर मथ्यमानस्य मन्दरेण सुरासुरैः
 19 तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा
     विलयं समुपाजग्मुः शतशॊ लवणाम्भसि
 20 वारुणानि च भूतानि विविधानि महीधरः
     पातालतलवासीनि विलयं समुपानयत
 21 तस्मिंश च भराम्यमाणे ऽदरौ संघृष्यन्तः परस्परम
     नयपतन पतगॊपेताः पर्वताग्रान महाद्रुमाः
 22 तेषां संघर्षजश चाग्निर अर्चिर्भिः परज्वलन मुहुः
     विद्युद्भिर इव नीलाभ्रम आवृणॊन मन्दरं गिरिम
 23 ददाह कुञ्जरांश चैव सिंहांश चैव विनिःसृतान
     विगतासूनि सर्वाणि सत्त्वानि विविधानि च
 24 तम अग्निम अमर शरेष्ठः परदहन्तं ततस ततः
     वारिणा मेघजेनेन्द्रः शमयाम आस सर्वतः
 25 ततॊ नानाविधास तत्र सुस्रुवुः सागराम्भसि
     महाद्रुमाणां निर्यासा बहवश चौषधी रसाः
 26 तेषाम अमृतवीर्याणां रसानां पयसैव च
     अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात
 27 अथ तस्य समुद्रस्य तज जातम उदकं पयः
     रसॊत्तमैर विमिश्रं च ततः कषीराद अभूद घृतम
 28 ततॊ बरह्माणम आसीनं देवा वरदम अब्रुवन
     शरान्ताः सम सुभृशं बरह्मन नॊद्भवत्य अमृतं च तत
 29 ऋते नारायणं देवं दैत्या नागॊत्तमास तथा
     चिरारब्धम इदं चापि सागरस्यापि मन्थनम
 30 ततॊ नारायणं देवं बरह्मा वचनम अब्रवीत
     विधत्स्वैषां बलं विष्णॊ भवान अत्र परायणम
 31 [विस्णु]
     बलं ददामि सर्वेषां कर्मैतद ये समास्थिताः
     कषॊभ्यतां कलशः सर्वैर मन्दरः परिवर्त्यताम
 32 [सूत]
     नारायण वचः शरुत्वा बलिनस ते महॊदधेः
     तत पयः सहिता भूयश चक्रिरे भृशम आकुलम
 33 ततः शतसहस्रांशुः समान इव सागरात
     परसन्नभाः समुत्पन्नः सॊमः शीतांशुर उज्ज्वलः
 34 शरीर अनन्तरम उत्पन्ना घृतात पाण्डुरवासिनी
     सुरा देवी समुत्पन्ना तुरगः पाण्डुरस तथा
 35 कौस्तुभश च मणिर दिव्य उत्पन्नॊ ऽमृतसंभवः
     मरीचिविकचः शरीमान नारायण उरॊगतः
 36 शरीः सुरा चैव सॊमश च तुरगश च मनॊजवः
     यतॊ देवास ततॊ जग्मुर आदित्यपथम आश्रिताः
 37 धन्वन्तरिस ततॊ देवॊ वपुष्मान उदतिष्ठत
     शवेतं कमण्डलुं बिभ्रद अमृतं यत्र तिष्ठति
 38 एतद अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः
     अमृतार्थे महान नादॊ ममेदम इति जल्पताम
 39 ततॊ नारायणॊ मायाम आस्थितॊ मॊहिनीं परभुः
     सत्री रूपम अद्भुतं कृत्वा दानवान अभिसंश्रितः
 40 ततस तद अमृतं तस्यै ददुस ते मूढचेतसः
     सत्रियै दानव दैतेयाः सर्वे तद्गतमानसाः
  1 [s]
      tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam
      mandaraṃ parvata varaṃ latā jālasamāvṛtam
  2 nānāvihagasaṃghuṣṭaṃ nānā daṃṣṭri samākulam
      kiṃnarair apsarobhiś ca devair api ca sevitam
  3 ekādaśa sahasrāṇi yojanānāṃ samucchritam
      adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam
  4 tam uddhartuṃ na śaktā vai sarve devagaṇās tadā
      viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan
  5 bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām
      mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ
  6 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava
      tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ
      nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān
  7 atha parvatarājānaṃ tam ananto mahābalaḥ
      ujjahāra balād brahman savanaṃ savanaukasam
  8 tatas tena surāḥ sārdhaṃ samudram upatasthire
      tam ūcur amṛtārthāya nirmathiṣyāmahe jalam
  9 apāṃ patir athovāca mamāpy aṃśo bhavet tataḥ
      soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti
  10 ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ
     girer adhiṣṭhānam asya bhavān bhavitum arhati
 11 kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam
     tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat
 12 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim
     devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām
     amṛtārthinas tato brahman sahitā daityadānavāḥ
 13 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ
     vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ
 14 ananto bhagavān devo yato nārāyaṇas tataḥ
     śira udyamya nāgasya punaḥ punar avākṣipat
 15 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ
     sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt
 16 te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ
     abhyavarṣan suragaṇāñ śramasaṃtāpa karśitān
 17 tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
     surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
 18 babhūvātra mahāghoṣo mahāmegharavopamaḥ
     udadher mathyamānasya mandareṇa surāsuraiḥ
 19 tatra nānā jalacarā viniṣpiṣṭā mahādriṇā
     vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi
 20 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
     pātālatalavāsīni vilayaṃ samupānayat
 21 tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam
     nyapatan patagopetāḥ parvatāgrān mahādrumāḥ
 22 teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ
     vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim
 23 dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān
     vigatāsūni sarvāṇi sattvāni vividhāni ca
 24 tam agnim amara śreṣṭhaḥ pradahantaṃ tatas tataḥ
     vāriṇā meghajenendraḥ śamayām āsa sarvataḥ
 25 tato nānāvidhās tatra susruvuḥ sāgarāmbhasi
     mahādrumāṇāṃ niryāsā bahavaś cauṣadhī rasāḥ
 26 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca
     amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt
 27 atha tasya samudrasya taj jātam udakaṃ payaḥ
     rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam
 28 tato brahmāṇam āsīnaṃ devā varadam abruvan
     śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat
 29 ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā
     cirārabdham idaṃ cāpi sāgarasyāpi manthanam
 30 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt
     vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam
 31 [visṇu]
     balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ
     kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām
 32 [sūta]
     nārāyaṇa vacaḥ śrutvā balinas te mahodadheḥ
     tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam
 33 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt
     prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ
 34 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī
     surā devī samutpannā turagaḥ pāṇḍuras tathā
 35 kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ
     marīcivikacaḥ śrīmān nārāyaṇa urogataḥ
 36 śrīḥ surā caiva somaś ca turagaś ca manojavaḥ
     yato devās tato jagmur ādityapatham āśritāḥ
 37 dhanvantaris tato devo vapuṣmān udatiṣṭhata
     śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati
 38 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ
     amṛtārthe mahān nādo mamedam iti jalpatām
 39 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ
     strī rūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ
 40 tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ
     striyai dānava daiteyāḥ sarve tadgatamānasāḥ


Next: Chapter 17