Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 15

  1 [स]
      एतस्मिन्न एव काले तु भगिन्यौ ते तपॊधन
      अपश्यतां समायान्तम उच्चैःश्रवसम अन्तिकात
  2 यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन
      मथ्यमाने ऽमृते जातम अश्वरत्नम अनुत्तमम
  3 महौघबलम अश्वानाम उत्तमं जवतां वरम
      शरीमन्तम अजरं दिव्यं सर्वलक्षणलक्षितम
  4 [ष]
      कथं तद अमृतं देवैर मथितं कव च शंस मे
      यत्र जज्ञे महावीर्यः सॊ ऽशवराजॊ महाद्युतिः
  5 [स]
      जवलन्तम अचलं मेरुं तेजॊराशिम अनुत्तमम
      आक्षिपन्तं परभां भानॊः सवशृङ्गैः काञ्चनॊज्ज्वलैः
  6 काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम
      अप्रमेयम अनाधृष्यम अधर्मबहुलैर जनैः
  7 वयालैर आचरितं घॊरैर दिव्यौषधिविदीपितम
      नाकम आवृत्य तिष्ठन्तम उच्छ्रयेण महागिरिम
  8 अगम्यं मनसाप्य अन्यैर नदी वृक्षसमन्वितम
      नाना पतगसंघैश च नादितं सुमनॊहरैः
  9 तस्य पृष्ठम उपारुह्य बहुरत्नाचितं शुभम
      अनन्त कल्पम उद्विद्धं सुराः सर्वे महौजसः
  10 ते मन्त्रयितुम आरब्धास तत्रासीना दिवौकसः
     अमृतार्थे समागम्य तपॊ नियमसंस्थिताः
 11 तत्र नारायणॊ देवॊ बराह्मणम इदम अब्रवीत
     चिन्तयत्सु सुरेष्व एवं मन्त्रयत्सु च सर्वशः
 12 देवैर असुरसंघैश च मथ्यतां कलशॊदधिः
     भविष्यत्य अमृतं तत्र मथ्यमाने महॊदधौ
 13 सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि
     मन्थध्वम उदधिं देवा वेत्स्यध्वम अमृतं ततः
  1 [s]
      etasminn eva kāle tu bhaginyau te tapodhana
      apaśyatāṃ samāyāntam uccaiḥśravasam antikāt
  2 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan
      mathyamāne 'mṛte jātam aśvaratnam anuttamam
  3 mahaughabalam aśvānām uttamaṃ javatāṃ varam
      śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam
  4 [ṣ]
      kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me
      yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ
  5 [s]
      jvalantam acalaṃ meruṃ tejorāśim anuttamam
      ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
  6 kāñcanābharaṇaṃ citraṃ devagandharvasevitam
      aprameyam anādhṛṣyam adharmabahulair janaiḥ
  7 vyālair ācaritaṃ ghorair divyauṣadhividīpitam
      nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
  8 agamyaṃ manasāpy anyair nadī vṛkṣasamanvitam
      nānā patagasaṃghaiś ca nāditaṃ sumanoharaiḥ
  9 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham
      ananta kalpam udviddhaṃ surāḥ sarve mahaujasaḥ
  10 te mantrayitum ārabdhās tatrāsīnā divaukasaḥ
     amṛtārthe samāgamya tapo niyamasaṃsthitāḥ
 11 tatra nārāyaṇo devo brāhmaṇam idam abravīt
     cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ
 12 devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ
     bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau
 13 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi
     manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ


Next: Chapter 16