Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 13

  1 किमर्थं राजशार्दूल स राजा जनमेजयः
      सर्पसत्रेण सर्पाणां गतॊ ऽनतं तद वदस्व मे
  2 आस्तीकश च दविजश्रेष्ठः किमर्थं जपतां वरः
      मॊक्षयाम आस भुजगान दीप्तात तस्माद धुताशनात
  3 कस्य पुत्रः स राजासीत सर्पसत्रं य आहरत
      स च दविजातिप्रवरः कस्य पुत्रॊ वदस्व मे
  4 [स]
      महद आख्यानम आस्तीकं यत्रैतत परॊच्यते दविज
      सर्वम एतद अशेषेण शृणु मे वदतां वर
  5 [ष]
      शरॊतुम इच्छाम्य अशेषेण कथाम एतां मनॊरमाम
      आस्तीकस्य पुराणस्य बराह्मणस्य यशस्विनः
  6 [स]
      इतिहासम इमं वृद्धाः पुराणं परिचक्षते
      कृष्णद्वैपायन परॊक्तं नैमिषारण्यवासिनः
  7 पूर्वं परचॊदितः सूतः पिता मे लॊमहर्षणः
      शिष्यॊ वयासस्य मेधावी बराह्मणैर इदम उक्तवान
  8 तस्माद अहम उपश्रुत्य परवक्ष्यामि यथातथम
      इदम आस्तीकम आख्यानं तुभ्यं शौनक पृच्छते
  9 आस्तीकस्य पिता हय आसीत परजापतिसमः परभुः
      बरह्म चारी यताहारस तपस्य उग्रे रतः सदा
  10 जरत्कारुर इति खयात ऊर्ध्वरेता महान ऋषिः
     यायावराणां धर्मज्ञः परवरः संशितव्रतः
 11 अटमानः कदा चित स सवान ददर्श पितामहान
     लम्बमानान महागर्ते पादैर ऊर्ध्वैर अधॊमुखान
 12 तान अब्रवीत स दृष्ट्वैव जरत्कारुः पितामहान
     के भवन्तॊ ऽवलम्बन्ते गर्ते ऽसमिन वा अधॊमुखाः
 13 वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते
     मूषकेन निगूढेन गर्ते ऽसमिन नित्यवासिना
 14 [पितरह]
     यायावरा नाम वयम ऋषयः संशितव्रताः
     संतानप्रक्षयाद बरह्मन्न अधॊ गच्छाम मेदिनीम
 15 अस्माकं संततिस तव एकॊ जरत्कारुर इति शरुतः
     मन्दभाग्यॊ ऽलपभाग्यानां तप एव समास्थितः
 16 न सपुत्राञ जनयितुं दारान मूढश चिकीर्षति
     तेन लम्बामहे गर्ते संतानप्रक्षयाद इह
 17 अनाथास तेन नाथेन यथा दुष्कृतिनस तथा
     कस तवं बन्धुर इवास्माकम अनुशॊचसि सत्तम
 18 जञातुम इच्छामहे बरह्मन कॊ भवान इह धिष्ठितः
     किमर्थं चैव नः शॊच्यान अनुकम्पितुम अर्हसि
 19 [ज]
     मम पूर्वे भवन्तॊ वै पितरः सपितामहाः
     बरूत किं करवाण्य अद्य जरत्कारुर अहं सवयम
 20 [प]
     यतस्व यत्नवांस तात संतानाय कुलस्य नः
     आत्मनॊ ऽरथे ऽसमदर्थे च धर्म इत्य एव चाभिभॊ
 21 न हि धर्मफलैस तात न तपॊभिः सुसंचितैः
     तां गतिं पराप्नुवन्तीह पुत्रिणॊ यां वरजन्ति ह
 22 तद दारग्रहणे यत्नं संतत्यां च मनः कुरु
     पुत्रकास्मन नियॊगात तवम एतन नः परमं हितम
 23 [ज]
     न दारान वै करिष्यामि सदा मे भावितं मनः
     भवतां तु हितार्थाय करिष्ये दारसंग्रहम
 24 समयेन च कर्ताहम अनेन विधिपूर्वकम
     तथा यद्य उपलप्स्यामि करिष्ये नान्यथा तव अहम
 25 सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः
     भैक्षवत ताम अहं कन्याम उपयंस्ये विधानतः
 26 दरिद्राय हि मे भार्यां कॊ दास्यति विशेषतः
     परतिग्रहीष्ये भिक्षां तु यदि कश चित परदास्यति
 27 एवं दारक्रिया हेतॊः परयतिष्ये पितामहाः
     अनेन विधिना शश्वन न करिष्ये ऽहम अन्यथा
 28 तत्र चॊत्पत्स्यते जन्तुर भवतां तारणाय वै
     शाश्वतं सथानम आसाद्य मॊदन्तां पितरॊ मम
 29 [स]
     ततॊ निवेशाय तदा स विप्रः संशितव्रतः
     महीं चचार दारार्थी न च दारान अविन्दत
 30 स कदा चिद वनं गत्वा विप्रः पितृवचः समरन
     चुक्रॊश कन्या भिक्षार्थी तिस्रॊ वाचः शनैर इव
 31 तं वासुकिः परत्यगृह्णाद उद्यम्य भगिनीं तदा
     न स तां परतिजग्राह न सनाम्नीति चिन्तयन
 32 सनाम्नीम उद्यतां भार्यां गृह्णीयाम इति तस्य हि
     मनॊ निविष्टम अभवज जरत्कारॊर महात्मनः
 33 तम उवाच महाप्राज्ञॊ जरत्कारुर महातपाः
     किंनाम्नी भगिनीयं ते बरूहि सत्यं भुजंगम
 34 [वा]
     जरत्कारॊ जरत्कारुः सवसेयम अनुजा मम
     तवदर्थं रक्षिता पूर्वं परतीच्छेमां दविजॊत्तम
 35 [स]
     मात्रा हि भुजगाः शप्ताः पूर्वं बरह्म विदां वर
     जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः
 36 तस्य शापस्य शान्त्य अर्थं परददौ पन्नगॊत्तमः
     सवसारम ऋषये तस्मै सुव्रताय तपस्विने
 37 स च तां परतिजग्राह विधिदृष्टेन कर्मणा
     आस्तीकॊ नाम पुत्रश च तस्यां जज्ञे महात्मनः
 38 तपस्वी च महात्मा च वेदवेदाङ्गपारगः
     समः सर्वस्य लॊकस्य पितृमातृभयापहः
 39 अथ कालस्य महतः पाण्डवेयॊ नराधिपः
     आजहार महायज्ञं सर्पसत्रम इति शरुतिः
 40 तस्मिन परवृत्ते सत्रे तु सर्पाणाम अन्तकाय वै
     मॊचयाम आस तं शापम आस्तीकः सुमहायशाः
 41 नागांश च मातुलांश चैव तथा चान्यान स बान्धवान
     पितॄंश च तारयाम आस संतत्या तपसा तथा
     वरतैश च विविधैर बरह्म सवाध्यायैश चानृणॊ ऽभवत
 42 देवांश च तर्पयाम आस यज्ञैर विविधदक्षिणैः
     ऋषींश च बरह्मचर्येण संतत्या च पितामहान
 43 अपहृत्य गुरुं भारं पितॄणां संशितव्रतः
     जरत्कारुर गतः सवर्गं सहितः सवैः पितामहैः
 44 आस्तीकं च सुतं पराप्य धर्मं चानुत्तमं मुनिः
     जरत्कारुः सुमहता कालेन सवर्गम ईयिवान
 45 एतद आख्यानम आस्तीकं यथावत कीर्तितं मया
     परब्रूहि भृगुशार्दूल किं भूयः कथ्यताम इति
  1 kimarthaṃ rājaśārdūla sa rājā janamejayaḥ
      sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
  2 āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ
      mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt
  3 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat
      sa ca dvijātipravaraḥ kasya putro vadasva me
  4 [s]
      mahad ākhyānam āstīkaṃ yatraitat procyate dvija
      sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara
  5 [ṣ]
      śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām
      āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ
  6 [s]
      itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate
      kṛṣṇadvaipāyana proktaṃ naimiṣāraṇyavāsinaḥ
  7 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ
      śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān
  8 tasmād aham upaśrutya pravakṣyāmi yathātatham
      idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate
  9 āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ
      brahma cārī yatāhāras tapasy ugre rataḥ sadā
  10 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ
     yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ
 11 aṭamānaḥ kadā cit sa svān dadarśa pitāmahān
     lambamānān mahāgarte pādair ūrdhvair adhomukhān
 12 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān
     ke bhavanto 'valambante garte 'smin vā adhomukhāḥ
 13 vīraṇastambake lagnāḥ sarvataḥ paribhakṣite
     mūṣakena nigūḍhena garte 'smin nityavāsinā
 14 [pitarah]
     yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
     saṃtānaprakṣayād brahmann adho gacchāma medinīm
 15 asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ
     mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ
 16 na saputrāñ janayituṃ dārān mūḍhaś cikīrṣati
     tena lambāmahe garte saṃtānaprakṣayād iha
 17 anāthās tena nāthena yathā duṣkṛtinas tathā
     kas tvaṃ bandhur ivāsmākam anuśocasi sattama
 18 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ
     kimarthaṃ caiva naḥ śocyān anukampitum arhasi
 19 [j]
     mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
     brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam
 20 [p]
     yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ
     ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho
 21 na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ
     tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha
 22 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru
     putrakāsman niyogāt tvam etan naḥ paramaṃ hitam
 23 [j]
     na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ
     bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham
 24 samayena ca kartāham anena vidhipūrvakam
     tathā yady upalapsyāmi kariṣye nānyathā tv aham
 25 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ
     bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ
 26 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ
     pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati
 27 evaṃ dārakriyā hetoḥ prayatiṣye pitāmahāḥ
     anena vidhinā śaśvan na kariṣye 'ham anyathā
 28 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
     śāśvataṃ sthānam āsādya modantāṃ pitaro mama
 29 [s]
     tato niveśāya tadā sa vipraḥ saṃśitavrataḥ
     mahīṃ cacāra dārārthī na ca dārān avindata
 30 sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran
     cukrośa kanyā bhikṣārthī tisro vācaḥ śanair iva
 31 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā
     na sa tāṃ pratijagrāha na sanāmnīti cintayan
 32 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi
     mano niviṣṭam abhavaj jaratkāror mahātmanaḥ
 33 tam uvāca mahāprājño jaratkārur mahātapāḥ
     kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama
 34 [vā]
     jaratkāro jaratkāruḥ svaseyam anujā mama
     tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama
 35 [s]
     mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahma vidāṃ vara
     janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
 36 tasya śāpasya śānty arthaṃ pradadau pannagottamaḥ
     svasāram ṛṣaye tasmai suvratāya tapasvine
 37 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
     āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ
 38 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ
     samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ
 39 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ
     ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ
 40 tasmin pravṛtte satre tu sarpāṇām antakāya vai
     mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ
 41 nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān
     pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā
     vrataiś ca vividhair brahma svādhyāyaiś cānṛṇo 'bhavat
 42 devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ
     ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān
 43 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ
     jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ
 44 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ
     jaratkāruḥ sumahatā kālena svargam īyivān
 45 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā
     prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti


Next: Chapter 14