Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 10

  1 [र]
      मम पराणसमा भार्या दष्टासीद भुजगेन ह
      तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः
  2 हन्यां सदैव भुजगं यं यं पश्येयम इत्य उत
      ततॊ ऽहं तवां जिघांसामि जीवितेन विमॊक्ष्यसे
  3 [दु]
      अन्ये ते भुजगा विप्र ये दशन्तीह मानवान
      डुण्डुभान अहि गन्धेन न तवं हिंसितुम अर्हसि
  4 एकान अर्थान पृथग अर्थान एकदुःखान पृथक सुखान
      डुण्डुभान धर्मविद भूत्वा न तवं हिंसितुम अर्हसि
  5 [सूत]
      इति शरुत्वा वचस तस्य भुजगस्य रुरुस तदा
      नावदीद भयसंविग्न ऋषिं मत्वाथ डुण्डुभम
  6 उवाच चैनं भगवान रुरुः संशमयन्न इव
      कामया भुजग बरूहि कॊ ऽसीमां विक्रियां गतः
  7 [दु]
      अहं पुरा रुरॊ नाम्ना ऋषिर आसं सहस्रपात
      सॊ ऽहं शापेन विप्रस्य भुजगत्वम उपागतः
  8 [रु]
      किमर्थं शप्तवान करुद्धॊ दविजस तवां भुजगॊत्तम
      कियन्तं चैव कालं ते वपुर एतद भविष्यति
  1 [r]
      mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
      tatra me samayo ghora ātmanoraga vai kṛtaḥ
  2 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta
      tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase
  3 [du]
      anye te bhujagā vipra ye daśantīha mānavān
      ḍuṇḍubhān ahi gandhena na tvaṃ hiṃsitum arhasi
  4 ekān arthān pṛthag arthān ekaduḥkhān pṛthak sukhān
      ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi
  5 [sūta]
      iti śrutvā vacas tasya bhujagasya rurus tadā
      nāvadīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham
  6 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva
      kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ
  7 [du]
      ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
      so 'haṃ śāpena viprasya bhujagatvam upāgataḥ
  8 [ru]
      kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama
      kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati


Next: Chapter 11