Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 7

  1 [सूत]
      शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत
      किम इदं साहसं बरह्मन कृतवान असि सांप्रतम
  2 धर्मे परयतमानस्य सत्यं च वदतः समम
      पृष्टॊ यद अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम
  3 पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयथा वदेत
      स पूर्वान आत्मनः सप्त कुले हन्यात तथा परान
  4 यश च कार्यार्थतत्त्वज्ञॊ जानमानॊ न भाषते
      सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः
  5 शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम
      जानतॊ ऽपि च ते वयक्तं कथयिष्ये निबॊध तत
  6 यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु
      अग्निहॊत्रेषु सत्रेषु करियास्व अथ मखेषु च
  7 वेदॊक्तेन विधानेन मयि यद धूयते हविः
      देवताः पितरश चैव तेन तृप्ता भवन्ति वै
  8 आपॊ देवगणाः सर्वे आपः पितृगणास तथा
      दर्शश च पौर्णमासश च देवानां पितृभिः सह
  9 देवताः पितरस तस्मात पितरश चापि देवताः
      एकीभूताश च पूज्यन्ते पृथक्त्वेन च पर्वसु
  10 देवताः पितरश चैव जुह्वते मयि यत सदा
     तरिदशानां पितॄणां च मुखम एवम अहं समृतः
 11 अमावास्यां च पितरः पौर्णमास्यां च देवताः
     मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः
     सर्वभक्षः कथं तेषां भविष्यामि मुखं तव अहम
 12 चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः
     दविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च
 13 निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः
     विनाङ्गिना परजाः सर्वास तत आसन सुदुःखिताः
 14 अथर्षयः समुद्विग्ना देवान गत्वाब्रुवन वचः
     अग्निनाशात करिया भरंशाद भरान्ता लॊकास तरयॊ ऽनघाः
     विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यथा
 15 अथर्षयश च देवाश च बराह्मणम उपगम्य तु
     अग्नेर आवेदयञ शापं करिया संहारम एव च
 16 भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे
     कथं देव मुखॊ भूत्वा यज्ञभागाग्र भुक तथा
     हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति
 17 शरुत्वा तु तद वचस तेषाम अग्निम आहूय लॊककृत
     उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम
 18 लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च
     तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः
     स तथा कुरु लॊकेश नॊच्छिद्येरन करिया यथा
 19 कस्माद एवं विमूढस तवम ईश्वरः सन हुताशनः
     तवं पवित्रं यदा लॊके सर्वभूतगतश च ह
 20 न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि
     उपादाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन
 21 यथा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते
     तथा तवद अर्चिर निर्दग्धं सर्वं शुचि भविष्यति
 22 तद अग्ने तवं महत तेजः सवप्रभावाद विनिर्गतम
     सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ
     देवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम
 23 एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम
     जगाम शासनं कर्तुं देवस्य परमेष्ठिनः
 24 देवर्षयश च मुदितास ततॊ जग्मौर यथागतम
     ऋषयश च यथापूर्वं करियाः सर्वाः परचक्रिरे
 25 दिवि देवा मुमुदिरे भूतसंघाश च लौकिकाः
     अग्निश च परमां परीतिम अवाप हतकल्मषः
 26 एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः
     पुलॊमस्य विनाशश च चयवनस्य च संभवः
  1 [sūta]
      śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
      kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam
  2 dharme prayatamānasya satyaṃ ca vadataḥ samam
      pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama
  3 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
      sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān
  4 yaś ca kāryārthatattvajño jānamāno na bhāṣate
      so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ
  5 śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama
      jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat
  6 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
      agnihotreṣu satreṣu kriyāsv atha makheṣu ca
  7 vedoktena vidhānena mayi yad dhūyate haviḥ
      devatāḥ pitaraś caiva tena tṛptā bhavanti vai
  8 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
      darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha
  9 devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ
      ekībhūtāś ca pūjyante pṛthaktvena ca parvasu
  10 devatāḥ pitaraś caiva juhvate mayi yat sadā
     tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ
 11 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
     man mukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
     sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham
 12 cintayitvā tato vahniś cakre saṃhāram ātmanaḥ
     dvijānām agnihotreṣu yajñasatra kriyāsu ca
 13 niroṃ kāravaṣaṭkārāḥ svadhā svāhā vivarjitāḥ
     vināṅginā prajāḥ sarvās tata āsan suduḥkhitāḥ
 14 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
     agnināśāt kriyā bhraṃśād bhrāntā lokās trayo 'naghāḥ
     vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā
 15 atharṣayaś ca devāś ca brāhmaṇam upagamya tu
     agner āvedayañ śāpaṃ kriyā saṃhāram eva ca
 16 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare
     kathaṃ deva mukho bhūtvā yajñabhāgāgra bhuk tathā
     hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati
 17 śrutvā tu tad vacas teṣām agnim āhūya lokakṛt
     uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam
 18 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
     tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
     sa tathā kuru lokeśa nocchidyeran kriyā yathā
 19 kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ
     tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha
 20 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi
     upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin
 21 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate
     tathā tvad arcir nirdagdhaṃ sarvaṃ śuci bhaviṣyati
 22 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
     svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho
     devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam
 23 evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
     jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ
 24 devarṣayaś ca muditās tato jagmaur yathāgatam
     ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire
 25 divi devā mumudire bhūtasaṃghāś ca laukikāḥ
     agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ
 26 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ
     pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ


Next: Chapter 8