Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 6

  1 [स]
      अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम
      बरह्मन वराहरूपेण मनॊमारुतरंहसा
  2 ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊद्वह
      रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत
  3 तं दृष्ट्वा मातुर उदराच चयुतम आदित्यवर्चसम
      तद रक्षॊ भस्मसाद भूतं पपात परिमुच्य ताम
  4 सा तम आदाय सुश्रॊणी ससार भृगुनन्दनम
      चयवनं भार्गवं बरह्मन पुलॊमा दुःखमूर्च्छिता
  5 तां ददर्श सवयं बरह्मा सर्वलॊकपितामहः
      रुदतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्दिताम
      सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः
  6 अश्रुबिन्दूद्भवा तस्याः परावर्तत महानदी
      अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः
  7 तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा
      नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः
      वधू सरेति भगवांश चयवनस्याश्रमं परति
  8 स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान
      तं ददर्श पिता तत्र चयवनं तां च भामिनीम
  9 स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः
      केनासि रक्षसे तस्मै कथितेह जिहीर्षवे
      न हि तवां वेद तद रक्षॊ मद भार्यां चारुहासिनीम
  10 तत्त्वम आख्याहि तं हय अद्य शप्तुम इच्छाम्य अहं रुषा
     बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः
 11 [प]
     अग्निना भगवांस तस्मै रक्षसे ऽहं निवेदिता
     ततॊ माम अनयद रक्षः करॊशन्तीं कुररीम इव
 12 साहं तव सुतस्यास्य तेजसा परिमॊक्षिता
     भस्मीभूतं च तद रक्षॊ माम उत्सृज्य पपात वै
 13 [सूत]
     इति शरुत्वा पुलॊमाया भृगुः परममन्युमान
     शशापाग्निम अभिक्रुद्धः सर्वभक्षॊ भविष्यसि
  1 [s]
      agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām
      brahman varāharūpeṇa manomārutaraṃhasā
  2 tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
      roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat
  3 taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
      tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām
  4 sā tam ādāya suśroṇī sasāra bhṛgunandanam
      cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā
  5 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ
      rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
      sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ
  6 aśrubindūdbhavā tasyāḥ prāvartata mahānadī
      anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ
  7 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
      nāma tasyās tadā nadyāś cakre lokapitāmahaḥ
      vadhū sareti bhagavāṃś cyavanasyāśramaṃ prati
  8 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
      taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm
  9 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
      kenāsi rakṣase tasmai kathiteha jihīrṣave
      na hi tvāṃ veda tad rakṣo mad bhāryāṃ cāruhāsinīm
  10 tattvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā
     bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ
 11 [p]
     agninā bhagavāṃs tasmai rakṣase 'haṃ niveditā
     tato mām anayad rakṣaḥ krośantīṃ kurarīm iva
 12 sāhaṃ tava sutasyāsya tejasā parimokṣitā
     bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai
 13 [sūta]
     iti śrutvā pulomāyā bhṛguḥ paramamanyumān
     śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi


Next: Chapter 7