Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 4

  1 लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे
  2 पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच
      किं भवन्तः शरॊतुम इच्छन्ति
      किम अहं बरुवाणीति
  3 तम ऋषय ऊचुः
      परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम
      तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते
  4 यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः
      मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः
  5 स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः
      दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः
  6 सत्यवादी शम परस तपस्वी नियतव्रतः
      सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम
  7 तस्मिन्न अध्यासति गुराव आसनं परमार्चितम
      ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः
  8 [सूत]
      एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि
      तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः
  9 सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम
      देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह
  10 यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः
     यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः
 11 ऋत्विक्ष्व अथ सदस्येषु स वै गृहपतिस ततः
     उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम
  1 lomaharṣaṇa putra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśa vārṣike satre ṛṣīn abhyāgatān upatasthe
  2 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca
      kiṃ bhavantaḥ śrotum icchanti
      kim ahaṃ bruvāṇīti
  3 tam ṛṣaya ūcuḥ
      paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathā yogam
      tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste
  4 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
      manuṣyoragagandharvakathā veda sa sarvaśaḥ
  5 sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
      dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ
  6 satyavādī śama paras tapasvī niyatavrataḥ
      sarveṣām eva no mānyaḥ sa tāvat pratipālyatām
  7 tasminn adhyāsati gurāv āsanaṃ paramārcitam
      tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ
  8 [sūta]
      evam astu gurau tasminn upaviṣṭe mahātmani
      tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ
  9 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
      devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha
  10 yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
     yajñāyatanam āśritya sūtaputra puraḥsarāḥ
 11 ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ
     upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam


Next: Chapter 5