Sacred Texts  Hinduism  Index 
English 
Previous  Next 

VII. atha saptamodhyāyaḥ. (jñānavijñānayogaḥ)

śrībhagavān uvāca

mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu
7.1

jñānaṃ tehaṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ
yaj jñātvā neha bhūyo.anyaj jñātavyam avaśiṣyate 7.2

manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye
yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ
7.3

bhūmir āponalo vāyuḥ khaṃ mano buddhir eva ca
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā 7.4

apareyam itas tvanyāṃ prakṛtiṃ viddhi me parām
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat 7.5

etadyonīni bhūtāni sarvāṇīty upadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā 7.6

mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃjaya
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva 7.7

raso.aham apsu kaunteya prabhāsmi śaśisūryayoḥ
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu 7.8

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu 7.9

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam
buddhir buddhimatām asmi tejas tejasvinām aham
7.10

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam
dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha
7.11.

ye caiva sātvikā bhāvā rājasās tāmasāś ca ye
matta eveti tān viddhi na tv ahaṃ teṣu te mayi 7.12

tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam
7.13

daivī hy eṣā guṇamayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṃ taranti te 7.14

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ 7.15

caturvidhā bhajante māṃ janāḥ sukṛtinorjuna
ārto jijñāsur arthārthī jñānī ca bharatarṣabha 7.16

teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate
priyo hi jñāninotyartham ahaṃ sa ca mama priyaḥ
7.17

udārāḥ sarva evaite jñānī tv ātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim
7.18

bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ 7.19

kāmais tais tair hṛtajñānāḥ prapadyantenyadevatāḥ
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā
7.20

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum
icchati
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham
7.21

sa tayā śraddhayā yuktas tasyārādhanam īhate
labhate ca tataḥ kāmān mayaivaḥ vihitān hi tān 7.22

antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām
devān devayajo yānti madbhaktā yānti mām api 7.23

avyaktaṃ vyaktim āpannaṃ manyante mām
abuddhayaḥ
paraṃ bhāvam ajānanto mamāvyayam anuttamam
7.24

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ
mūḍhoyaṃ nābhijānāti loko mām ajam avyayam 7.25

vedāhaṃ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana 7.26

icchādveṣasamutthena dvandvamohena bhārata
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa 7.27

yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ
7.28

jarāmaraṇamokṣāya mām āśritya yatanti ye
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma
cākhilam 7.29

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ
prayāṇakālepi ca māṃ te vidur yuktacetasaḥ 7.30


Next: VIII. atha aṣṭamodhyāyaḥ. (akṣarabrahmayogaḥ)